अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 24
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यस्ते॑ अग्नेसुम॒तिं मर्तो॒ अख्य॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे। इषं॒ दधा॑नो॒ वह॑मानो॒अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥
स्वर सहित पद पाठय: । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्त॑: । अख्य॑त् । सह॑स: । सू॒नो॒ इति॑ । अति॑ । स: । प्र । शृ॒ण्वे॒ । इष॑म् । दधा॑न: । वह॑मान: । अश्वै॑: । आ । स: । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥१.२४॥
स्वर रहित मन्त्र
यस्ते अग्नेसुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे। इषं दधानो वहमानोअश्वैरा स द्युमाँ अमवान्भूषति द्यून् ॥
स्वर रहित पद पाठय: । ते । अग्ने । सुऽमतिम् । मर्त: । अख्यत् । सहस: । सूनो इति । अति । स: । प्र । शृण्वे । इषम् । दधान: । वहमान: । अश्वै: । आ । स: । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥१.२४॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 24
भाषार्थ -
(अग्ने) हे ज्योतिर्मय ! (सहसः सूनो) हे बल के प्रेरक ! (यः) जो (मर्तः) मनुष्य (ते) आप की दी हुई (सुमतिम्) सुमति का (अख्यत्) सब के प्रति कथन करता है, (सः) वह (अति प्र शृण्वे) अति प्रसिद्ध हो जाता है, या लोग बहुत श्रद्धापूर्वक उस के कथन को सुनते हैं। (इषम्) आप की इच्छा को (दधानः) धारण करता हुआ, (अश्वैः) अश्वों से जुते रथ द्वारा यह सत्कारपूर्वक (वहमानः) ले जाया जाता है। (द्युमान्) शोभावाला, (अमबान्) तथा बलसम्पन्न (सः) वह (द्युन्) दिनों को (आभूषति) विभूषित करता है। [अमम् = वलम् (निरु० १०।२।२१)। अख्यत्= ख्या प्रकथने। सहस=बल (निघं० २।९)। सूनो = सू प्रेरणे]