Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 12
    सूक्त - यम, मन्त्रोक्त देवता - महाबृहती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    शम॒ग्नयः॒समि॑द्धा॒ आ र॑भन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः। शृ॒तं कृ॒ण्वन्त॑ इ॒हमाव॑ चिक्षिपन् ॥

    स्वर सहित पद पाठ

    शम् । अ॒ग्नय॑: । सम्ऽइ॑ध्दा: । आ । र॒भ॒न्ता॒म् । प्रा॒जा॒ऽप॒त्यम् । मेध्य॑म् । जा॒तऽवे॑दस: । शृ॒तम् । कृ॒ण्वन्त॑: । इ॒ह । मा । अव॑ । चि॒क्षि॒पा॒न् ॥४.१२॥


    स्वर रहित मन्त्र

    शमग्नयःसमिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः। शृतं कृण्वन्त इहमाव चिक्षिपन् ॥

    स्वर रहित पद पाठ

    शम् । अग्नय: । सम्ऽइध्दा: । आ । रभन्ताम् । प्राजाऽपत्यम् । मेध्यम् । जातऽवेदस: । शृतम् । कृण्वन्त: । इह । मा । अव । चिक्षिपान् ॥४.१२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 12

    भाषार्थ -
    (जातवेदसः) प्रत्येक नवगृहस्थ में अग्न्याधान द्वारा विद्यमान रहनेवाली (अग्नयः) आहवनीय, गार्हपत्य, और दक्षिणा “अग्नियां” (समिद्धाः) प्रदीप्त होकर, (शम्) नवगृहस्थ को शान्तिप्रद हों, और उसके रोगों का शमन करें। वे अग्नियाँ नवगृहस्थ के (प्राजापत्यम्) प्राजापत्य नामक (मेध्यम्) पवित्र यज्ञ का (आरभन्ताम्) आरम्भ करें। और (इह) इस जीवन में नवगृहस्थ को (शृतम्) निजकर्त्तव्यों में परिपक्व (कृण्वन्तः) करती हुईं, सुदृढ़ करती हुई, (मा अव चिक्षिपन्) इसे अवक्षेप अर्थात् निन्दा का पात्र न होने दें।

    इस भाष्य को एडिट करें
    Top