Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 83
सूक्त - पितरगण
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
नमो॑ वः पितरो॒यद्घो॒रं तस्मै॒ नमो॑ वः पितरो॒ यत्क्रू॒रं तस्मै॑ ॥
स्वर सहित पद पाठनम॑:। व॒: । पि॒त॒र॒: । यत् । घो॒रम् । तस्मै॑ । नम॑: । व॒: । पि॒त॒र॒: । यत् । क्रू॒रम् । तस्मै॑ ॥४.८३॥
स्वर रहित मन्त्र
नमो वः पितरोयद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥
स्वर रहित पद पाठनम:। व: । पितर: । यत् । घोरम् । तस्मै । नम: । व: । पितर: । यत् । क्रूरम् । तस्मै ॥४.८३॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 83
भाषार्थ -
(पितरः) हे पितरो ! (वः) आप का (यद्) जो (घोरम्) पापहनन का बल है, (तस्मै) उस की प्राप्ति के लिये (नमः) हम आप को नम्रभाव से प्राप्त होते हैं ! (पितरः) हे पितरो ! (वः) आप का (यद्) जो (क्रूरम्) पापों के छेदन-भेदन का बल है, (तस्मै) उस की प्राप्ति के लिये (नमः) हम आप को नम्रभाव से प्राप्त होते हैं।
टिप्पणी -
[घोरम् = हन् + अच्+घुर (उणा० ५।६४)। क्रूरम् = कृत् छेदने; क्रू+रक् (उणा० २।२१)। नमः=नम् प्रह्वत्वे।]