Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 86
सूक्त - पितरगण
देवता - चतुष्पदा ककुम्मती उष्णिक्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
येऽत्र॑ पि॒तरः॑पि॒तरो॒ येऽत्र॑ यू॒यं स्थ यु॒ष्मांस्तेऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ॥
स्वर सहित पद पाठये । अत्र॑ । पि॒तर॑: । पि॒तर॑: । ये । अत्र॑ । यू॒यम् । स्थ । यु॒ष्मान् । ते । अनु॑ । यू॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्थ॒ ॥४.८६॥
स्वर रहित मन्त्र
येऽत्र पितरःपितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ॥
स्वर रहित पद पाठये । अत्र । पितर: । पितर: । ये । अत्र । यूयम् । स्थ । युष्मान् । ते । अनु । यूयम् । तेषाम् । श्रेष्ठा: । भूयास्थ ॥४.८६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 86
भाषार्थ -
(अत्र) इस भूमि पर (ये) जो (पितरः) हम पितर हैं, और (पितरः) हे पितरो! (अत्र) इस भूमि में (ये) जो (यूयम्) तुम (स्थ) हो, (ते) वे हम पितर (युष्मान् अनु) तुम्हारे अनुकूल रहें, और (यूयम्) तुम (तेषाम्) उन सब पितरों में (श्रेष्ठाः) श्रेष्ठ (भूयास्थ) बनो।