Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 30
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    कोशं॑ दुहन्तिक॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑। ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    कोश॑म् । दु॒ह॒न्ति॒ । क॒लश॑म् । चतु॑:ऽबिलम् । इडा॑म् । धे॒नुम् । मधु॑ऽमतीम् । स्व॒स्तये॑ । ऊर्ज॑म् । मद॑न्तीम् । अदि॑तिम् । जने॑षु । अग्ने॑ । मा । हिं॒सी॒: । प॒र॒मे । विऽओ॑मन् ॥४.३०॥


    स्वर रहित मन्त्र

    कोशं दुहन्तिकलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये। ऊर्जं मदन्तीमदितिंजनेष्वग्ने मा हिंसीः परमे व्योमन् ॥

    स्वर रहित पद पाठ

    कोशम् । दुहन्ति । कलशम् । चतु:ऽबिलम् । इडाम् । धेनुम् । मधुऽमतीम् । स्वस्तये । ऊर्जम् । मदन्तीम् । अदितिम् । जनेषु । अग्ने । मा । हिंसी: । परमे । विऽओमन् ॥४.३०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 30

    भाषार्थ -
    (कलशम्) प्रसुप्त आनन्दरस मात्रावाले, (चतुर्बिलम्) चार बिलों वाले (कोशम्) हृदय-कोश से, (स्वस्तये) कल्याण के लिए, योगीजन (दुहन्ति) आनन्दरस दोहते हैं। तथा (स्वस्तये) कल्याण के लिए, स्वाध्यायी जन (मधुमतीम्) मधुर ज्ञान-दुग्ध वाली (इडाम्) वेदवाणीरूप (धेनुम्) दुधार-गौ को (दुहन्ति) दोहते हैं। (अग्ने) हे ज्ञानाग्नि सम्पन्न मनुष्य! तू (जनेषु) सब जनों के निमित्त (ऊर्जम्) बलदायक तथा प्राणदायक, ज्ञान-रस का (मदन्तीम्) स्तवन करनेवाली, तथा जनों की (परमे व्योमन्) परम रक्षा में विद्यमान (अदितिम्) अनश्वर वेदवाणी का (मा हिंसीः) परित्याग न कर१।

    इस भाष्य को एडिट करें
    Top