Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 28
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑। स॑मा॒नंयोनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥
स्वर सहित पद पाठद्र॒प्स: । च॒स्क॒न्द॒: । पृ॒थि॒वीम् । अनु॑ । द्याम् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । य॒: । च॒ । पूर्व॑: । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्रा॑: ॥४.२८॥
स्वर रहित मन्त्र
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः। समानंयोनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
स्वर रहित पद पाठद्रप्स: । चस्कन्द: । पृथिवीम् । अनु । द्याम् । इमम् । च । योनिम् । अनु । य: । च । पूर्व: । समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्रा: ॥४.२८॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 28
भाषार्थ -
(द्रप्सः) परेश्वरीय आनन्दरस (पृथिवीं द्याम् अनु) पृथिवी और द्युलोक में निरन्तर (चस्कन्द) प्रवाहित हो रहा है। वह आनन्दरस (इमं च योनिं, यश्च पूर्वः अनु) वर्तमान सृष्टि की कारणभूत=प्रकृति में, तथा पूर्व सृष्टियों की कारणभूत प्रकृति में निरन्तर प्रवाहित होता रहता है। (समानम्) एकरस रूप में (योनिम्) कारणभूत प्रकृति में (अनु) निरन्तर (संचरन्तम्) विचरते हुए (द्रप्सम्) आनन्दरस को मैं (अनु) निरन्तर (सप्त होत्राः अनु) छान्दोमयी वेदवाणियों के अनुसार (जुहोमि) निज आत्मास्वरूप में आहुत करता हूँ।
टिप्पणी -
[होत्रा=वाङ्नाम (निघं० १.११)। द्रप्सः=drops आनन्दरस के बिन्दु। अभिप्राय यह है कि शरीर इन्द्रियों मन तथा अन्य प्राकृतिक पदार्थों में जो आनन्दमात्रा अनुभूत होती है, वह उन पदार्थों में विद्यमान परमेश्वरीय आनन्दरस की मात्रा के कारण है।]