Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 88
    सूक्त - अग्नि देवता - त्र्यवसाना पथ्यापङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ त्वा॑ग्नइधीमहि द्यु॒मन्तं॑ देवा॒जर॑म्। यद्घ॒ सा ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवि॑।इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    स्वर सहित पद पाठ

    आ । त्वा॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् । यत् । घ॒ । सा । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्य॑: । आ । भ॒र॒ ॥ ४.८८॥


    स्वर रहित मन्त्र

    आ त्वाग्नइधीमहि द्युमन्तं देवाजरम्। यद्घ सा ते पनीयसी समिद्दीदयति द्यवि।इषं स्तोतृभ्य आ भर ॥

    स्वर रहित पद पाठ

    आ । त्वा । अग्ने । इधीमहि । द्युऽमन्तम् । देव । अजरम् । यत् । घ । सा । ते । पनीयसी । सम्ऽइत् । दीदयति । द्यवि । इषम् । स्तोतृऽभ्य: । आ । भर ॥ ४.८८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 88

    भाषार्थ -
    (अग्ने) हे प्रकाशस्वरूप (देव) देवाधिदेव! (द्युमन्तम्) द्युतिमान् तथा (अजरम्) कभी भी जीर्ण न होनेवाले (त्वा) आपको (आ इधीमहि) हम अपने हृदयों में प्रदीप्त करते हैं, (यत् ते) जो आपकी (पनीयसी) स्तुत्य और प्रशंसनीय (समिद्) प्रदीप्ति (द्यवि) द्युलोक [के सूर्य नक्षत्रों और तारागणों] में (दीदयति) अत्यन्त दीप्त हो रही है। आप (स्तोतृभ्यः) अपने स्तोताओं को (इषम्) बल व अन्न से (आ भर) भरपूर करो।

    इस भाष्य को एडिट करें
    Top