Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 88
सूक्त - अग्नि
देवता - त्र्यवसाना पथ्यापङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आ त्वा॑ग्नइधीमहि द्यु॒मन्तं॑ देवा॒जर॑म्। यद्घ॒ सा ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवि॑।इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
स्वर सहित पद पाठआ । त्वा॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् । यत् । घ॒ । सा । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्य॑: । आ । भ॒र॒ ॥ ४.८८॥
स्वर रहित मन्त्र
आ त्वाग्नइधीमहि द्युमन्तं देवाजरम्। यद्घ सा ते पनीयसी समिद्दीदयति द्यवि।इषं स्तोतृभ्य आ भर ॥
स्वर रहित पद पाठआ । त्वा । अग्ने । इधीमहि । द्युऽमन्तम् । देव । अजरम् । यत् । घ । सा । ते । पनीयसी । सम्ऽइत् । दीदयति । द्यवि । इषम् । स्तोतृऽभ्य: । आ । भर ॥ ४.८८॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 88
भाषार्थ -
(अग्ने) हे प्रकाशस्वरूप (देव) देवाधिदेव! (द्युमन्तम्) द्युतिमान् तथा (अजरम्) कभी भी जीर्ण न होनेवाले (त्वा) आपको (आ इधीमहि) हम अपने हृदयों में प्रदीप्त करते हैं, (यत् ते) जो आपकी (पनीयसी) स्तुत्य और प्रशंसनीय (समिद्) प्रदीप्ति (द्यवि) द्युलोक [के सूर्य नक्षत्रों और तारागणों] में (दीदयति) अत्यन्त दीप्त हो रही है। आप (स्तोतृभ्यः) अपने स्तोताओं को (इषम्) बल व अन्न से (आ भर) भरपूर करो।
टिप्पणी -
[इधीमहि= इध् दीप्तौ। पनीयसी=पन् स्तुतौ। समिद्= सम्+इध् (दीप्तौ)। अथवा सूर्यरूपी समिधा। द्यवि= आध्यात्मिक दृष्टि में मस्तिष्कस्थ सहस्रारचक्र। अथर्ववेद में सिर को तृतीय लोक कहा है। यथा— “शीर्षलोकं तृतीयकम्” (१९.३९.१०), अर्थात् सिर तीसरा लोक है। आधिदैविक दृष्टि से द्युलोक से द्युलोक भी तीसरा लोक है। वेदों में “दिवं यश्चक्रे मूर्धानम्” (अथर्व १०.७.३२); तथा “शीर्ष्णो द्यौः समवर्तत” (यजुः० ३१.१३) द्वारा मूर्धा तथा सिर को क्रमशः दिव् तथा द्यौः कहा है।]