Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 40
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आपो॑ अ॒ग्निं प्रहि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्। आसी॑ना॒मूर्ज॒मुप॒ येसच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान् ॥
स्वर सहित पद पाठआप॑: । अ॒ग्निम् । प्र । हि॒णु॒त॒ । पि॒तॄन् । उप॑ । इ॒मम् । य॒ज्ञम् । पि॒तर॑: । मे॒ । जु॒ष॒न्ता॒म् । आसी॑नाम् । उर्ज॑म् । उप॑ । ये । सच॑न्ते । ते । न॒: । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छा॒न् ॥४.४०॥
स्वर रहित मन्त्र
आपो अग्निं प्रहिणुत पितॄँरुपेमं यज्ञं पितरो मे जुषन्ताम्। आसीनामूर्जमुप येसचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ॥
स्वर रहित पद पाठआप: । अग्निम् । प्र । हिणुत । पितॄन् । उप । इमम् । यज्ञम् । पितर: । मे । जुषन्ताम् । आसीनाम् । उर्जम् । उप । ये । सचन्ते । ते । न: । रयिम् । सर्वऽवीरम् । नि । यच्छान् ॥४.४०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 40
भाषार्थ -
(आपः) हे आश्रम के दिव्य जलो! तुम (पितृन् उप) आश्रमवासी पितरों के प्रति (अग्निम्) उत्साहरूपी अग्नि को (प्र हिणुत) प्रेरित तथा प्रवृद्ध करो, ताकि (मे) मेरे (पितरः) पिता आदि (इमं यज्ञम्) इस उपासना तथा ध्यान के यज्ञ का (जुषन्ताम्) प्रीतिपूर्वक सेवन करें। (ये) जो हमारे पितर (आसीनाम्) संग्रह किये हुए, store किये हुए (ऊर्जम्) बलदायक और प्राणदायक अन्न के (उप सचन्ते) संगी होते हैं, (ते) वे (नः) हमें (रयिम्) ऐसी सदुपदेश-सम्पत्ति (नियच्छान्) प्रदान करें, जिससे हमारी सन्तानें (सर्ववीरम्) सब प्रकार से धर्मवीर तथा कर्त्तव्यशूर बनें।
टिप्पणी -
[आसीनाम्=स्थिर संगृहीत की गई ऊर्ज्। ऊर्ज् या ऊर्क्=अन्न (निघं० २.७)। जल और अन्न की चिन्ता के अभाव से आश्रमवासी निज यज्ञकर्म में उत्साहपूर्वक लगे रहते हैं।]