Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 15
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अ॒ग्निर्होता॑ध्व॒र्युष्टे॒ बृह॒स्पति॒रिन्द्रो॑ ब्र॒ह्मा द॑क्षिण॒तस्ते॑ अस्तु। हु॒तोऽयं संस्थि॑तो य॒ज्ञ ए॑ति॒ यत्र॒ पूर्व॒मय॑नं हु॒ताना॑म् ॥

    स्वर सहित पद पाठ

    अ॒ग्नि: । होता॑ । अ॒ध्व॒र्यु: । ते॒ । बृह॒स्पति॑: । इन्द्र॑: । ब्र॒ह्मा । द॒क्षि॒ण॒त: । ते॒ । अ॒स्तु॒ । हु॒त: । अ॒यम् । सम्ऽस्थि॑त: । य॒ज्ञ: । ए॒ति॒ । यत्र॑ । पूर्व॑म् । अय॑नम् । हु॒ताना॑म् ॥४.१५॥


    स्वर रहित मन्त्र

    अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु। हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥

    स्वर रहित पद पाठ

    अग्नि: । होता । अध्वर्यु: । ते । बृहस्पति: । इन्द्र: । ब्रह्मा । दक्षिणत: । ते । अस्तु । हुत: । अयम् । सम्ऽस्थित: । यज्ञ: । एति । यत्र । पूर्वम् । अयनम् । हुतानाम् ॥४.१५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 15

    भाषार्थ -
    हे प्राजापत्ययाजिन् (ते) तेरा (होता) अदनकर्त्ता (अग्निः) अग्नि है, (बृहस्पतिः) वायु (अध्वर्युः) तेरी अन्त्येष्टिरूपी अध्वर का जुटानेवाला है, (दक्षिणतः) दक्षिण में स्थित मन्त्रोच्चारणकर्त्ता (ब्रह्मा) ब्रह्मा (ते) तेरे लिए (इन्द्रः) परमैश्वर्यवान् परमात्मा (अस्तु) हो। हे प्राजापत्ययाजिन्! (अयम्) यह तेरा (यज्ञः) जीवनयज्ञ (हुतः) अग्नि में हुत हुआ है, (संस्थितः) और समाप्त हो गया है। यह प्राजापत्ययाजी (एति) वहां जाता है (यत्र) जहां कि (पूर्वं हुतानाम्) पूर्व हुत हुओं का (अयनम्) गमन हुआ है।

    इस भाष्य को एडिट करें
    Top