Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 3
    सूक्त - यम, मन्त्रोक्त देवता - पञ्चपदा भुरिक् अति जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ऋ॒तस्य॒पन्था॒मनु॑ पश्य सा॒ध्वङ्गि॑रसः सु॒कृतो॒ येन॒ यन्ति॑। तेभि॒र्याहि॑ प॒थिभिः॑स्व॒र्गं यत्रा॑दि॒त्या मधु॑ भ॒क्षय॑न्ति तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व॥

    स्वर सहित पद पाठ

    ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । प॒श्य॒ । सा॒धु । अङ्गि॑रस: । सु॒ऽकृत॑: । येन॑ । यन्ति॑ । तेभि॑: । या॒हि॒ । प॒थिऽभि॑: । स्व॒:ऽगम् । यत्र॑ । आ॒दि॒त्या: । मधु॑ । भ॒क्षय॑न्ति । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒स्व॒ ॥४.३॥


    स्वर रहित मन्त्र

    ऋतस्यपन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति। तेभिर्याहि पथिभिःस्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व॥

    स्वर रहित पद पाठ

    ऋतस्य । पन्थाम् । अनु । पश्य । साधु । अङ्गिरस: । सुऽकृत: । येन । यन्ति । तेभि: । याहि । पथिऽभि: । स्व:ऽगम् । यत्र । आदित्या: । मधु । भक्षयन्ति । तृतीये । नाके । अधि । वि । श्रयस्व ॥४.३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 3

    भाषार्थ -
    (ऋतस्य) ऋतम्भरा प्रज्ञा की प्राप्ति के (पन्थाम्) योगमार्ग को (साधु) मोक्षसाधक (अनुपश्य) और अनुकूल जानकर, (सुकृतः) सुकर्मी (अङ्गिरसः) प्राणायाम आदि के अभ्यासी (येन) जिस योगमार्ग द्वारा (यन्ति) चलते हैं, (तेभिः पथिभिः) उन योगमार्गों द्वारा (स्वर्गम्) विशेष सुखधाम मोक्ष को (याहि) हे मनुष्य! तू प्राप्त हो। (यत्र) जिस मोक्ष में (आदित्याः) आदित्य ब्रह्मचारी (मधु) परमेश्वरीय मधुर आनन्दरस का (भक्षयन्ति) पान करते हैं। और इस प्रकार हे मनुष्य! तू (नाके) सांसारिक सुखों और सुखाभाव से रहित आनन्दरसमय (तृतीये) तीसरे धाम परमेश्वर में (अधि) अधिकापूर्वक (वि श्रयस्व) आश्रय पा।

    इस भाष्य को एडिट करें
    Top