Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 49
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुब्गर्भा त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ प्रच्य॑वेथा॒मप॒ तन्मृ॑जेथां॒ यद्वा॑मभि॒भा अत्रो॒चुः। अ॒स्मादेत॑म॒घ्न्यौतद्वशी॑यो दा॒तुः पि॒तृष्वि॒हभो॑जनौ॒ मम॑ ॥

    स्वर सहित पद पाठ

    आ । प्र । च्य॒वे॒था॒म् । अप॑ । तत् । मृ॒जे॒था॒म् । यत् । वा॒म् । अभि॒ऽभा: । अत्र॑ । ऊ॒चु: । अ॒स्मात् । आ । इ॒त॒म् । अघ्न्यौ । तत् । वशी॑य: । दा॒तु: । पि॒तृषु॑ । इ॒हऽभो॑जनौ । मम॑ ॥४.४९॥


    स्वर रहित मन्त्र

    आ प्रच्यवेथामप तन्मृजेथां यद्वामभिभा अत्रोचुः। अस्मादेतमघ्न्यौतद्वशीयो दातुः पितृष्विहभोजनौ मम ॥

    स्वर रहित पद पाठ

    आ । प्र । च्यवेथाम् । अप । तत् । मृजेथाम् । यत् । वाम् । अभिऽभा: । अत्र । ऊचु: । अस्मात् । आ । इतम् । अघ्न्यौ । तत् । वशीय: । दातु: । पितृषु । इहऽभोजनौ । मम ॥४.४९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 49

    भाषार्थ -
    (आ प्र व्यवेथाम्) श्मशानभूमि में स्थित हे स्त्री-पुरुषो ! (तत्) उस पापकर्म को पूर्णतया छोड़ दो, उसे (अप मृजेथाम्) मार्जनविधि द्वारा हटा दो, (यद्) जिस पापकर्म के सम्बन्ध में (अभिभाः) साक्षात् प्रतिभा वाले आचार्यों ने (वाम) तुम्हारे लिये (अत्र) इस श्मशानभूमि में (ऊचुः) प्रवचन किया है। (अस्मात्) इस कारण (अघ्न्यौ) तुम मृत्यु से बचे रहकर (तद्) उस (वशीयः) अधिक अभीष्ट पुण्यमार्ग की ओर (एवम्) आओ। (पितृषु) पितरों के बीच में (दातुः) सदुपदेश देनेवाले (मम) मुझ पुरोहित के तुम (इहभोजनौ) इस जीवन में पालक बनो।

    इस भाष्य को एडिट करें
    Top