Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 84
सूक्त - पितरगण
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
नमो॑ वः पितरो॒यच्छि॒वं तस्मै॒ नमो॑ वः पितरो॒ यत्स्यो॒नं तस्मै॑ ॥
स्वर सहित पद पाठनम॑:। व॒: । पि॒त॒र॒: । यत् । शि॒वम् । तस्मै॑ । नम॑: । व॒: । पि॒त॒र॒: । यत् । स्यो॒नम् । तस्मै॑ ॥४.८४॥
स्वर रहित मन्त्र
नमो वः पितरोयच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥
स्वर रहित पद पाठनम:। व: । पितर: । यत् । शिवम् । तस्मै । नम: । व: । पितर: । यत् । स्योनम् । तस्मै ॥४.८४॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 84
भाषार्थ -
(पितरः) हे पितरो! (वः) आपका (यत्) जो (शिवम्) शिव-संकल्प है, (तस्मै) उसकी प्राप्ति के लिए (नमः) हम नम्रभाव से आपको प्राप्त होते हैं। (पितरः) हे पितरो! (वः) आपका (यत्) जो (स्योनम्) सुखमय जीवन है, (तस्मै) उसकी प्राप्ति के लिए (नमः) हम नम्रभाव से आपको प्राप्त होते हैं।