Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 42
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यं ते॑ म॒न्थंयमो॑द॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते। ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तोघृत॒श्चुतः॑ ॥
स्वर सहित पद पाठयम् । ते॒ । म॒न्थम् । यम् । ओ॒द॒नम् । यत् । मां॒सम् । नि॒ऽपृ॒णामि॑ । ते॒ । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽवन्त: । घृ॒त॒ऽश्चुत॑: ॥४.४२॥
स्वर रहित मन्त्र
यं ते मन्थंयमोदनं यन्मांसं निपृणामि ते। ते ते सन्तु स्वधावन्तो मधुमन्तोघृतश्चुतः ॥
स्वर रहित पद पाठयम् । ते । मन्थम् । यम् । ओदनम् । यत् । मांसम् । निऽपृणामि । ते । ते । ते । सन्तु । स्वधाऽवन्त: । मधुऽवन्त: । घृतऽश्चुत: ॥४.४२॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 42
भाषार्थ -
हे पितृवर्ग! (ते ते) आप में से प्रत्येक के प्रति (यम् मन्थम्) जिस मठे को, (यम् ओदनम्) जिस ओदन को, (यन्मांसम्) जिस फल के गुद्दे को आप का पुत्र (निपृणामि) मैं आप के पालनार्थ भेंट करता हूँ, (ते) वे सब भेटें (ते) आप के (स्वधावन्तः) धारण-पोषण करनेवाली सात्त्विक हों, (मधुमन्तः) मधुर हों, तथा (घृतश्चुतः) घृतपूर्ण (सन्तु) हों।
टिप्पणी -
[मन्थ मधुर हो, ओदन घृतपूर्ण हो, फल स्वधारूप हों। मांसम्=The fleshy part of a fruit (आप्टे)। वेदों में यत्र-तत्र पश्वादि के मांस के भक्षण का निषेध है। मांस-देखो मन्त्र ४(२०)।]