Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 29
श॒तधा॑रंवा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्। ये पृ॒णन्ति॒ प्रच॒ यच्छ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्षि॑णां स॒प्तमा॑तरम् ॥
स्वर सहित पद पाठश॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्व॒:ऽविद॑म् । नृ॒ऽचक्ष॑स: । ते । अ॒भि । च॒क्ष॒ते॒ । र॒यिम् । ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒र्व॒दा । ते । दु॒ह्न॒ते॒ । दक्षि॑णाम् । स॒प्तऽमा॑तरम् ॥४.२९॥
स्वर रहित मन्त्र
शतधारंवायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम्। ये पृणन्ति प्रच यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥
स्वर रहित पद पाठशतऽधारम् । वायुम् । अर्कम् । स्व:ऽविदम् । नृऽचक्षस: । ते । अभि । चक्षते । रयिम् । ये । पृणन्ति । प्र । च । यच्छन्ति । सर्वदा । ते । दुह्नते । दक्षिणाम् । सप्तऽमातरम् ॥४.२९॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 29
भाषार्थ -
(नृचक्षसः) नर-नारियों के उपकार में दृष्टिवाले (ते) वे योगीजन (शतधारम्) सैकड़ों अङ्गोंपाङ्गों तथा नस-नाड़ियों के धारण-पोषण करनेवाली (वायुम्) प्राणवायु को, तथा (स्वर्विदम्) मस्तिष्करूपी द्युलोक में विद्यमान (अर्कम्) सहस्रारचक्ररूपी सूर्य को (रयिम्) वास्तविक सम्पत्ति (अभिचक्षते) कहते हैं। (ये) जो योगीजन (सर्वदा) सदा (पृणन्ति) प्रजा का पालन करते (च) और (प्र यच्छन्ति) इस अध्यात्मविद्या को प्रदान करते हैं, (ते) वे (सप्तमातरम्) सात लोकों की माता परमेश्वर को (दक्षिणाम्) दक्षिणारूप में (दोहते) दोह लेते हैं।
टिप्पणी -
[स्वः=द्यौः=दिवं यश्चक्रे मूर्धानम् (अथर्व० १०.७.३२), अतः स्वः=मूर्धा, मस्तिष्क। अर्कम्= सहस्रारचक्र, सूर्यसदृश प्रकाश वाला है। उसके हजार अरे सूर्य की हजारों रश्मियों के सदृश हैं। सप्तमातरम्=सात लोक=भूः, भुवः, स्वः, महः, जनः, तपः, सत्यम्। दक्षिणाम्=परोपकार तथा योगरूपी यज्ञ की दक्षिणा मिलती है—परमेश्वर का स्वरूप दर्शन।]