Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 62
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् आस्तार पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ या॑त पितरःसो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पितृ॒याणैः॑। आयु॑र॒स्मभ्यं॒ दध॑तः प्र॒जां च॑रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ॥

    स्वर सहित पद पाठ

    आ । या॒त॒ । पि॒त॒र॒: । सो॒म्यास॑: । ग॒म्भी॒रै: । प॒थिऽभि॑: । पि॒तृ॒ऽयानै॑: । आयु॑: । अ॒स्मभ्य॑म् । दध॑त: । प्र॒ऽजाम् । च॒ । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ध्व॒म् ॥४.६२॥


    स्वर रहित मन्त्र

    आ यात पितरःसोम्यासो गम्भीरैः पथिभिः पितृयाणैः। आयुरस्मभ्यं दधतः प्रजां चरायश्च पोषैरभि नः सचध्वम् ॥

    स्वर रहित पद पाठ

    आ । यात । पितर: । सोम्यास: । गम्भीरै: । पथिऽभि: । पितृऽयानै: । आयु: । अस्मभ्यम् । दधत: । प्रऽजाम् । च । राय: । च । पोषै: । अभि । न: । सचध्वम् ॥४.६२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 62

    भाषार्थ -
    (पितरः) हे पितरो ! (पितृयाणैः) पितरों के निमित्त भेजे गये यानों अर्थात् रथों द्वारा, आप (गम्भीरैः) गहन और दुर्गम (पथिभिः) मार्गों से भी (आयात) आइये। आप (सोम्यासः) सोम्य अर्थात् मधुर स्वभाववाले हैं। (अस्मभ्यम्) हम गृहस्थों को (आयुः) श्रेष्ठ तथा दीर्घ आयु, (प्रजां च) और उत्तम सन्तानोत्पादन का उपदेश। (दधतः) देते हुए, आप (रायः च पोषैः) हमारी परिपुष्ट सम्पत्तियों के कारण (नः) हमारे साथ (अभि) साक्षात् (सचध्वम्) सम्बन्ध बनाये रखिये। या अपनी परिपुष्ट आध्यात्मिक विभूतियों से हमें सम्पृक्त कीजिये।

    इस भाष्य को एडिट करें
    Top