Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 51
    सूक्त - यम, मन्त्रोक्त देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒दं पि॒तृभ्यः॒प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि। तदा रो॑ह पुरुष॒ मेध्यो॒भव॒न्प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम् ॥

    स्वर सहित पद पाठ

    इ॒दम् । पि॒तृऽभ्य॑: । प्र । भ॒रा॒मि॒ । ब॒र्हि:। जीवम् । दे॒वेभ्य॒: । उत्ऽत॑रम् । स्तृ॒णा॒मि॒। तत् । आ । रो॒ह॒ । पु॒रु॒ष॒ । मेध्य॑: । भव॑न् । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् ॥४.५१॥


    स्वर रहित मन्त्र

    इदं पितृभ्यःप्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि। तदा रोह पुरुष मेध्योभवन्प्रति त्वा जानन्तु पितरः परेतम् ॥

    स्वर रहित पद पाठ

    इदम् । पितृऽभ्य: । प्र । भरामि । बर्हि:। जीवम् । देवेभ्य: । उत्ऽतरम् । स्तृणामि। तत् । आ । रोह । पुरुष । मेध्य: । भवन् । प्रति । त्वा । जानन्तु । पितर: । पराऽइतम् ॥४.५१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 51

    भाषार्थ -
    (जीवं= जीवन्) जीवित मैं (पितृभ्यः) पितरों के लिए (इदम्) यह (बर्हिः) कुशासन (प्रभरामि) लाता हूं, और (स्तृणामि) बिछाता हूँ। परन्तु (देवेभ्यः) दिव्यकोटि के पितरों के लिये (उत्तरम्) अधिक उत्कृष्ट शासन लाता और बिछाता हूं। (पुरुष) हे आश्रम परिवर्तन करनेवाले दिव्य सद्गृहस्थ! तू (मेध्यः) वानप्रस्थ-निमित्तक यज्ञ करने के योग्य (भवन्) होता हुआ (तद्) उस ऊंचे कुशासन पर (आ रोह) आरूढ़ हो। ताकि (परेतम्) अगले आश्रम में आए हुए (त्वाम्) तुझ को (पितरः) ये उपस्थित पितर (प्रति जानन्तु) जान लें, और अपने आश्रम में आने की स्वीकृति दे दें।

    इस भाष्य को एडिट करें
    Top