Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 10
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यू॒यम॑ग्नेशन्तमाभिस्त॒नूभि॑रीजा॒नम॒भि लो॒कं स्व॒र्गम्। अश्वा॑ भू॒त्वा पृ॑ष्टि॒वाहो॑वहाथ॒ यत्र॑ दे॒वैः स॑ध॒मादं॒ मद॑न्ति ॥
स्वर सहित पद पाठयू॒यम् । अ॒ग्ने॒ । शम्ऽत॑माभि: । त॒नूभि॑: । ई॒जा॒नम् । अ॒भि । लो॒कम् । स्व॒:ऽगम् । अश्वा॑: ।भू॒त्वा । पृ॒ष्टि॒ऽवाह॑: । व॒हा॒थ॒ । यत्र॑ । दे॒वै: । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥४.१०॥
स्वर रहित मन्त्र
यूयमग्नेशन्तमाभिस्तनूभिरीजानमभि लोकं स्वर्गम्। अश्वा भूत्वा पृष्टिवाहोवहाथ यत्र देवैः सधमादं मदन्ति ॥
स्वर रहित पद पाठयूयम् । अग्ने । शम्ऽतमाभि: । तनूभि: । ईजानम् । अभि । लोकम् । स्व:ऽगम् । अश्वा: ।भूत्वा । पृष्टिऽवाह: । वहाथ । यत्र । देवै: । सधऽमादम् । मदन्ति ॥४.१०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 10
विषय - सत्य मार्ग पर चलने का उपदेश।
पदार्थ -
(अग्ने=अग्नयः) हेअग्नियो ! (यूयम्) तुम (पृष्टिवाहः) पीठ पर ले चलनेवाले (अश्वाः) घोड़ों के समान (भूत्वा) होकर (शन्तमाभिः) अत्यन्त शान्तियुक्त (तनूभिः) उपकारक्रियाओं से (ईजानम्) यज्ञ कर चुकनेवाले पुरुष को (स्वर्गम्) सुख पहुँचानेवाले (लोकम् अभि)समाज में (वहाथ) ले जाओ, (यत्र) जहाँ पर (देवैः) विद्वानों के साथ (सधमादम्)संगति सुख को (मदन्ति) वे [विद्वान्] भोगते हैं ॥१०॥
भावार्थ - पूर्वाग्नि, गार्हपत्याग्नि और दक्षिणाग्नि यज्ञ के द्वारा मनुष्य आत्मिक और शारीरिक दोषोंकी निवृत्ति से अत्यन्त शान्तचित्त होकर विद्वानों में मिल कर आनन्द भोगें॥१०॥
टिप्पणी -
१०−(यूयम्) (अग्ने) बहुवचनस्यैकवचनम्। हे पूर्वाग्न्यादयः (शन्तमाभिः)अत्यन्तसुखयुक्ताभिः (तनूभिः) उपकृतिभिः (ईजानम्) समाप्तयज्ञं पुरुषम् (अभि)प्रति (लोकम्) समाजम् (स्वर्गम्) सुखप्रापकम्−(अश्वाः) अश्वा यथा (भूत्वा) (पृष्टिवाहः) पृषु सेचने-क्तिन्। वहश्च। पा० ३।२।६४। पृष्टि+वह प्रापणे−ण्वि।पृष्ठे वाहकाः (वहाथ) लेटि रूपम्। वहत। गमयत (यत्र) (देवैः) विद्वद्भिः (सधमादम्) संगतिसुखम् (मदन्ति) हर्षयन्ति ॥