Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 6
सूक्त - यम, मन्त्रोक्त
देवता - पञ्चपदा शक्वरी
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ध्रुव॒ आ रो॑हपृथि॒वीं वि॒श्वभो॑जसम॒न्तरि॑क्षमुप॒भृदा क्र॑मस्व। जुहु॒ द्यां ग॑च्छ॒ यज॑मानेनसा॒कं स्रु॒वेण॑ व॒त्सेन॒ दिशः॒ प्रपी॑नाः॒ सर्वा॑ धु॒क्ष्वाहृ॑णीयमानः ॥
स्वर सहित पद पाठध्रुवे॑ । आ । रो॒ह॒ । पृ॒थि॒वीम् । वि॒श्वऽभो॑जसम् । अ॒न्तरि॑क्षम् । उ॒प॒ऽभृ॒त् । आ । क्र॒म॒स्व॒ । जुहु॑ । द्याम् । ग॒च्छ॒ । यज॑मानेन । सा॒कम् । स्रु॒वेण॑ । व॒त्सेन॑ । दिश॑: । प्रऽपी॑ना: । सर्वा॑: । धु॒क्ष्व॒ । अहृ॑णीयमान: ॥४.६॥
स्वर रहित मन्त्र
ध्रुव आ रोहपृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व। जुहु द्यां गच्छ यजमानेनसाकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृणीयमानः ॥
स्वर रहित पद पाठध्रुवे । आ । रोह । पृथिवीम् । विश्वऽभोजसम् । अन्तरिक्षम् । उपऽभृत् । आ । क्रमस्व । जुहु । द्याम् । गच्छ । यजमानेन । साकम् । स्रुवेण । वत्सेन । दिश: । प्रऽपीना: । सर्वा: । धुक्ष्व । अहृणीयमान: ॥४.६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 6
विषय - सत्य मार्ग पर चलने का उपदेश।
पदार्थ -
(ध्रुवे) हे निश्चलशक्ति ! [परमात्मा] (विश्वभोजसम्) सबको पालनेवाली (पृथिवीम्) पृथिवी में (आ)व्याप कर (रोह) प्रकट हो, (उपभृत्) हे समीप से धारण करनेवाली शक्ति ! (अन्तरिक्षम्) भीतर दिखाई देनेवाले आकाश में (आ) व्यापकर (क्रमस्व) प्राप्त हो। (जुहु) हे ग्रहण [आकर्षण] करनेवाली शक्ति ! (यजमानेन साकम्) यजमान [श्रेष्ठव्यवहार करनेवाले] के साथ (द्याम्) प्रकाशमान सूर्य को (गच्छ) प्राप्त हो, [हेयजमान !] (अहृणीयमानः) संकोच न करता हुआ तू (वत्सेन) बछड़े रूप (स्रुवेण) ज्ञानके साथ (सर्वाः) सब (प्रपीनाः) बढ़ती हुई (दिशः) दिशाओं को (धुक्ष्व) दुह ॥६॥
भावार्थ - परमात्मा नीचे-ऊँचे औरमध्य लोक में व्याप कर धर्मात्मा पुरुष का सदा सहायक है, मनुष्य ज्ञान द्वारा सबदिशाओं से इस प्रकार उपकार लेवे, जैसे बछड़े को लगाकर गौ से दूध दुहते हैं॥६॥
टिप्पणी -
६−(ध्रुवे) म० ५। हे निश्चलशक्ते। परमात्मन् (आ) व्याप्य (रोह) प्रादुर्भव (पृथिवीम्) (विश्वभोजसम्) सर्वस्य भोजयित्रीं पालयित्रीम् (अन्तरिक्षम्) मध्येदृश्यमानमाकाशम् (उपभृत्) हे समीपधारयित्रि शक्ते (आ) (क्रमस्व) प्राप्नुहि (जुहु) म० ५। हे ग्रहीत्रि शक्ते (द्याम्) प्रकाशमानं सूर्यम् (गच्छ)प्राप्नुहि (यजमानेन) (साकम्) (स्रुवेण) स्रुवः कः। उ० २।६१। स्रु गतौ-क।ज्ञानेन (वत्सेन) गोशिशुरूपेण (दिशः) प्राच्याद्याः (प्रपीनाः) ओप्यायीवृद्धौ-क्त। प्रवृद्धाः (सर्वाः) (धुक्ष्व) प्रपूरय (अहृणीयमानः) हृणीङ् रोषणेलज्जायां च-शानच्। लज्जां संकोचम् अकुर्वन् ॥