Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 53
सूक्त - यम, मन्त्रोक्त
देवता - पुरोविराट सतः पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प॒र्णोराजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्। आयु॑र्जी॒वेभ्यो॒विद॑धद्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
स्वर सहित पद पाठप॒र्ण: । राजा॑ । अ॒पि॒ऽधान॑म् । च॒रू॒णाम् । ऊ॒र्ज: । बल॑म् । सह॑ । ओज॑: । न॒: । आ । अ॒ग॒न् । आयु॑: । जी॒वेभ्य॑: । विऽद॑धत् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ॥४.५३॥
स्वर रहित मन्त्र
पर्णोराजापिधानं चरूणामूर्जो बलं सह ओजो न आगन्। आयुर्जीवेभ्योविदधद्दीर्घायुत्वाय शतशारदाय ॥
स्वर रहित पद पाठपर्ण: । राजा । अपिऽधानम् । चरूणाम् । ऊर्ज: । बलम् । सह । ओज: । न: । आ । अगन् । आयु: । जीवेभ्य: । विऽदधत् । दीर्घायुऽत्वाय । शतऽशारदाय ॥४.५३॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 53
विषय - परमात्मा की भक्ति के फल का उपदेश।
पदार्थ -
(पर्णः) पालन करनेवाला (राजा) राजा [सर्वशासक परमात्मा] (चरूणाम्) पात्र [समान लोकों] का (अपिधानम्)ढक्कन है, [उससे] (ऊर्जः) पराक्रम, (बलम्) बल, (सहः) उत्साह और (ओजः) प्रभाव [यहचार] (नः) हम को (आ अगन्) प्राप्त हुआ है। वह (जीवेभ्यः) जीवते हुए पुरुषों को (शतशारदाय) सौ वर्षवाले (दीर्घायुत्वाय) दीर्घ आयु के लिये (आयुः) जीवन (विदधत्)विशेष कर के देवे ॥५३॥
भावार्थ - सर्वनियन्तासर्वव्यापक जगदीश्वर अपनी न्यायव्यवस्था से मनुष्यों को धर्म, अर्थ, काम, मोक्षचार प्रकार के बल देता है, और वही जीवते हुए पुरुषार्थी का जीवन दीर्घ करता है॥५३॥
टिप्पणी -
५३−(पर्णः) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। पॄ पालनपूरणयोः-न। पालकः (राजा)सर्वशासकः परमात्मा (अपिधानम्) आच्छादनसाधनं यथा (चरूणाम्) पात्ररूपाणांलोकानाम् (ऊर्जः) ऊर्ज बलप्राणनयोः-पचाद्यच्। पराक्रमः (बलम्) सामर्थ्यम् (सहः)उत्साहः (ओजः) प्रभावः-इति धर्मार्थकाममोक्षचतुर्वर्गः (नः) अस्मान् (आ अगन्)आगमत्। प्राप्तवान् (आयुः) जीवनम् (जीवेभ्यः) जीवितेभ्यः पुरुषार्थिभ्यः (विदधत्) दधातेर्लेटि, अडागमः। विशेषेण दध्यात्। प्रयच्छेत् (दीर्घायुत्वाय) अ०१।३५।१। चिरकालजीवनाय (शतशारदाय) अ० १।३५।१। शतसंवत्सरयुक्ताय ॥