Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 44
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒दं पूर्व॒मप॑रंनि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः। पु॑रोग॒वा ये अ॑भि॒शाचो॑ अस्य॒ तेत्वा॑ वहन्ति सु॒कृता॑मु लो॒कम् ॥

    स्वर सहित पद पाठ

    इ॒दम् । पूर्व॑म् । अप॑रम् । नि॒ऽयान॑म् । येन॑ । ते॒ । पूर्वे॑ । पि॒तर॑: । परा॑ऽइता: । पु॒र॒:ऽग॒वा: । ये । अ॒भि॒ऽशाच॑: । अ॒स्य॒ । ते । त्वा॒ । व॒ह॒न्ति॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥४.४४॥


    स्वर रहित मन्त्र

    इदं पूर्वमपरंनियानं येना ते पूर्वे पितरः परेताः। पुरोगवा ये अभिशाचो अस्य तेत्वा वहन्ति सुकृतामु लोकम् ॥

    स्वर रहित पद पाठ

    इदम् । पूर्वम् । अपरम् । निऽयानम् । येन । ते । पूर्वे । पितर: । पराऽइता: । पुर:ऽगवा: । ये । अभिऽशाच: । अस्य । ते । त्वा । वहन्ति । सुऽकृताम् । ऊं इति । लोकम् ॥४.४४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 44

    पदार्थ -
    [हे मनुष्य !] (इदम्)यह (पूर्वम्) पहिला और (अवरम्) पिछला (नियानम्) निश्चित मार्ग है, (येन) जिस से (ते) तेरे (पूर्वे) पहिले [प्रधान] (पितरः) पितर लोग (परेताः) बल के साथ गयेहैं। (ये) जो [पितर] (अस्य) इस [मार्ग] के (पुरोगवाः) आगे चलनेवाले और (अभिशाचः)सब प्रकार उपदेश करनेवाले हैं, (ते) वे [पितर] (त्वा) तुझको (सुकृताम्)सुकर्मियों के (उ) ही (लोकम्) समाज में (वहन्ति) पहुँचाते हैं ॥४४॥

    भावार्थ - पितरों अर्थात्विद्वान् जनों की सेवा करना प्राचीन और अर्वाचीन अर्थात् सार्वभौम और सर्वकालीनधर्म है, उन की सेवा से मनुष्य योग्य होकर विद्वानों में प्रतिष्ठा पाता है॥४४॥

    इस भाष्य को एडिट करें
    Top