Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 64
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यद्वो॑अ॒ग्निरज॑हा॒देक॒मङ्गं॑ पितृलो॒कं ग॒मयं॑ जा॒तवे॑दाः। तद्व॑ ए॒तत्पुन॒राप्या॑ययामि सा॒ङ्गाः स्व॒र्गे पि॒तरो॑ मादयध्वम् ॥
स्वर सहित पद पाठयत् । व॒: । अ॒ग्नि: । अज॑हात् । एक॑म् । अङ्ग॑म् । पि॒तृऽलो॒कम् । ग॒मय॑न् । जा॒तऽवे॑दा: । तत् । व॒: । ए॒तत् । पुन॑: । आ । प्या॒य॒या॒मि॒ । स॒ऽअ॒ङ्गा । स्व॒:ऽगे । पि॒तर॑: । मा॒द॒य॒ध्व॒म् ॥४.६४॥
स्वर रहित मन्त्र
यद्वोअग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः। तद्व एतत्पुनराप्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥
स्वर रहित पद पाठयत् । व: । अग्नि: । अजहात् । एकम् । अङ्गम् । पितृऽलोकम् । गमयन् । जातऽवेदा: । तत् । व: । एतत् । पुन: । आ । प्याययामि । सऽअङ्गा । स्व:ऽगे । पितर: । मादयध्वम् ॥४.६४॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 64
विषय - पितरों के सत्कार का उपदेश।
पदार्थ -
[हे पितरो !] (वः)तुम्हारे (यत्) जिस (एकम्) एक (अङ्गम्) अङ्ग को (पितृलोकम्) पितृ समाज में [मनुष्यों को] (गमयन्) ले चलते हुए, (जातवेदाः) धनों के उत्पन्न करनेवाले (अग्निः) अग्नि [शारीरिक पराक्रम] ने (अजहात्) त्याग दिया है। (वः) तुम्हारे (तत्) उस [अङ्ग] को (एतत्) अव (पुनः) निश्चय करके (आ) सब प्रकार (प्याययामि) मैंपूरा करता हूँ, (साङ्गाः) पूरे अङ्गवाले (पितरः) पालक ज्ञानी होकर तुम (स्वर्गे)सुख पहुँचानेवाले पद पर (मादयध्वम्) आनन्द पाओ ॥६४॥
भावार्थ - यदि विद्वान् पिता आदिबड़ों के अङ्ग में थकान आदि से कुछ हानि होवे, गृहस्थ सुसन्तान आदि उसका प्रतिकारकरके उन्हें प्रसन्न करें ॥६४॥
टिप्पणी -
६४−(यत्) (वः) युष्माकम् (अग्निः) शारीरिकपराक्रमः (अजहात्) ओहाक् त्यागे। त्यक्तवान् (अङ्गम्) अवयवम् (पितृलोकम्) विदुषां समाजम् (गमयन्) प्रापयन् (जातवेदाः) जातान्युत्पन्नानि वेदांसि धनानि यस्मात्सः (तत्)अङ्गम् (वः) युष्माकम् (एतत्) इदानीम् (पुनः) निश्चयेन (आ) समन्तात् (प्याययामि)वर्धयामि। पूरयामि (साङ्गाः) सम्पूर्णावयवाः (स्वर्गे) ...... ॥