Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 24
सूक्त - यम, मन्त्रोक्त
देवता - त्रिपदा भुरिक् महाबृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॑पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥
स्वर सहित पद पाठअ॒पू॒पऽवा॑न् । अप॑ऽवान् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ । ४.२४॥
स्वर रहित मन्त्र
अपूपवानपवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानांहुतभागा इह स्थ ॥
स्वर रहित पद पाठअपूपऽवान् । अपऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ । ४.२४॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 24
विषय - यजमान के कर्तव्य का उपदेश।
पदार्थ -
(अपूपवान्) अपूपों [शुद्ध पके हुए भोजनों मालपूए पूड़ी आदि]वाला, (अपवान्) शुद्ध जलवाला (चरुः)चरु... [मन्त्र १६] ॥२४॥
भावार्थ - मन्त्र १६ के समान है॥२४॥
टिप्पणी -
२४−(अपवान्) आप्लृ व्याप्तौ-घञ्। आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ०४।२०८। इति निर्देशेन ह्रस्वः। अपस्वान्। शुद्धजलयुक्तः। अन्यत् पूर्ववत्-म० १६॥