Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 42
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यं ते॑ म॒न्थंयमो॑द॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते। ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तोघृत॒श्चुतः॑ ॥
स्वर सहित पद पाठयम् । ते॒ । म॒न्थम् । यम् । ओ॒द॒नम् । यत् । मां॒सम् । नि॒ऽपृ॒णामि॑ । ते॒ । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽवन्त: । घृ॒त॒ऽश्चुत॑: ॥४.४२॥
स्वर रहित मन्त्र
यं ते मन्थंयमोदनं यन्मांसं निपृणामि ते। ते ते सन्तु स्वधावन्तो मधुमन्तोघृतश्चुतः ॥
स्वर रहित पद पाठयम् । ते । मन्थम् । यम् । ओदनम् । यत् । मांसम् । निऽपृणामि । ते । ते । ते । सन्तु । स्वधाऽवन्त: । मधुऽवन्त: । घृतऽश्चुत: ॥४.४२॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 42
विषय - पितरों की सेवा का उपदेश।
पदार्थ -
[हे पितृगण !] (यम्)जिस (मन्थम्) मथने से प्राप्त हुए पदार्थ [नवनीत आदि] और (यम्) जिस (ओदनम्) भातआदि [सुसंस्कृत भोजन] को (ते) तेरे लिये और (यत्) जिस (मांसम्) मननसाधक वस्तु [बुद्धिवर्धक मीठे फल बादाम अक्षोट आदि के गूदे, मींग] को (ते) तेरे लिये (निपृणामि) मैं भेंट करता हूँ। (ते) वे [भोजन पदार्थ] (ते) तेरे लिये (स्वधावन्तः) आत्मधारण शक्तिवाले, (मधुमन्तः) मधुर से गुणवाले और (घृतश्चुतः) घी [सार रस] सींचनेवाले (सन्तु) होवें ॥४२॥
भावार्थ - गृहस्थ लोग विद्वान्गुणी माता-पिता आदि बड़ों की सेवा घृत, दुग्ध आदि से किया करें, जिससे वे पितरलोग बलवान् रह कर उत्तम-उत्तम कर्म करने में समर्थ होवें ॥४२॥इस मन्त्र काउत्तरार्द्ध ऊपर आ चुका है-अ० १८।३।६८। तथा १८।४।२५ ॥
टिप्पणी -
४२−(यम्) (ते) तुभ्यम् (मन्थम्) विलोडनेन प्राप्तं नवनीतादिपदार्थम् (यम्) (ओदनम्) भक्तम्।सुसंस्कृतान्नम् (यत्) (मांसम्) म० २०। मनसाधकं बुद्धिवर्धकं पदार्थम् (निपृणामि) पॄ पालनपूरणयोः। नियमेन पूरयामि। समर्पयामि (ते) तुभ्यम्। अन्यत्पूर्ववत्-अ० १८।३।६८ तथा १८।४।२५ ॥