Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 35
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
वै॑श्वान॒रेह॒विरि॒दं जु॑होमि साह॒स्रं श॒तधा॑र॒मुत्स॑म्। स बि॑भर्ति पि॒तरं॑पिताम॒हान्प्र॑पिताम॒हान्बि॑भर्ति॒ पिन्व॑मानः ॥
स्वर सहित पद पाठवै॒श्वा॒न॒रे । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ । सा॒ह॒स्रम् । श॒तऽधा॑रम् । उत्स॑म् । स: । बि॒भ॒र्ति॒ । पि॒तर॑म् । पि॒ता॒म॒हान् । प्र॒ऽपि॒ता॒म॒हान् । बि॒भ॒र्ति॒ । पिन्व॑मान: ॥४.३५॥
स्वर रहित मन्त्र
वैश्वानरेहविरिदं जुहोमि साहस्रं शतधारमुत्सम्। स बिभर्ति पितरंपितामहान्प्रपितामहान्बिभर्ति पिन्वमानः ॥
स्वर रहित पद पाठवैश्वानरे । हवि: । इदम् । जुहोमि । साहस्रम् । शतऽधारम् । उत्सम् । स: । बिभर्ति । पितरम् । पितामहान् । प्रऽपितामहान् । बिभर्ति । पिन्वमान: ॥४.३५॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 35
विषय - गोरक्षा का उपदेश।
पदार्थ -
(वैश्वानरे) सब नरोंके हितकारी पुरुष के निमित्त (इदम्) इस (हविः) ग्रहण करने योग्य वस्तु, (साहस्रम्) सहस्रों उपकारवाले, (शतधारम्) सैकड़ों दूध के धाराओंवाले (उत्सम्)स्रोते [अर्थात् गौ रूप पदार्थ] को (जुहोमि) मैं देता हूँ। (सः) वह (पिन्वमानः)सेवा किया हुआ [गौ रूप पदार्थ] (पितरम्) पिता [पिता आदि बड़ों] को (पितामहान्)दादे आदि मान्य जनों को (बिभर्ति) पुष्ट करता है, और (प्रपितामहान्) परदादे आदिमहामान्य पुरुषों को (बिभर्ति) पुष्ट करता है ॥३५॥
भावार्थ - हे मनुष्यो ! गौ कोप्राप्त करके उसकी पूरी सेवा करो, उसके पालने से खेती आदि के लिये उत्तम बैल तथादूध घी आदि उत्तम पदार्थ मिलने से तुम्हारे कुटुम्बी और सब बड़े-बूढ़े बलवान् औरपुष्ट रहेंगे ॥३५॥
टिप्पणी -
३५−(वैश्वानरे) निमित्ते सप्तमी। सर्वनरहितपुरुषस्य निमित्ते (हविः) ग्राह्यं वस्तु गोरूपम् (जुहोमि) ददामि (साहस्रम्) बहूपकारक्षमम् (शतधारम्) बहुदुग्धधारायुक्तम् (उत्सम्) उन्दी क्लेदने-स प्रत्ययः। स्रवज्जलस्यपातसदृशं गोरूपदार्थम् (सः) गोरूपपदार्थः (बिभर्ति) पुष्णाति (पितरम्)बहुवचनस्यैकवचनम्। पितॄन्। पित्रादिमाननीयान् (पितामहान्) पितामहादीन्सत्करणीयान् (प्रपितामहान्) प्रपितादीन् महामान्यान् (बिभर्ति) (पिन्वमानः) पिविसेचने, सेवने च−चानश्। सेव्यमानः ॥