Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 84
सूक्त - पितरगण
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
नमो॑ वः पितरो॒यच्छि॒वं तस्मै॒ नमो॑ वः पितरो॒ यत्स्यो॒नं तस्मै॑ ॥
स्वर सहित पद पाठनम॑:। व॒: । पि॒त॒र॒: । यत् । शि॒वम् । तस्मै॑ । नम॑: । व॒: । पि॒त॒र॒: । यत् । स्यो॒नम् । तस्मै॑ ॥४.८४॥
स्वर रहित मन्त्र
नमो वः पितरोयच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥
स्वर रहित पद पाठनम:। व: । पितर: । यत् । शिवम् । तस्मै । नम: । व: । पितर: । यत् । स्योनम् । तस्मै ॥४.८४॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 84
विषय - पितरों के सन्मान का उपदेश।
पदार्थ -
(पितरः) हे पितरो ! [पालक ज्ञानियो] (यत्) जो कुछ (शिवम्) मङ्गलकारी है, (तस्मै) उसे पाने के लिये (वः) तुम को (नमः) नमस्कार हो, (पितरः) हे पितरो ! [पालक ज्ञानियो] (यत्) जो कुछ (स्योनम्) सुखदायक है, (तस्मै) उसके लाभ के लिये (वः) तुम को (नमः) नमस्कार हो॥८४॥
भावार्थ - मनुष्यों को चाहिये किपराक्रम आदि शुभ गुणों की प्राप्ति के लिये और क्रोध आदि दुर्गुणों की निवृत्तिके लिये ज्ञानी पितरों का अनेक प्रकार सत्कार करके सदुपदेश ग्रहण करें॥८१-८५॥
टिप्पणी -
८४−(यत्) (शिवम्)कल्याणकरम् (तस्मै) तत् प्राप्तुम् (यत्) (स्योनम्) सुखम् (तस्मै) तल्लब्धुम्।अन्यत् पूर्ववत् ॥