Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 40
    सूक्त - भृगुः देवता - अग्निः छन्दः - पुरस्तात्ककुम्मत्यनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    यद्रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्। आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ॥

    स्वर सहित पद पाठ

    यत् । रि॒प्रम् । शम॑लम् । च॒कृ॒म । यत् । च॒ । दु॒:ऽकृ॒तम् । आप॑: । मा॒ । तस्मा॑त् । शु॒म्भ॒न्तु॒ । अ॒ग्ने: । सम्ऽक॑सुकात् । च॒ । यत् ॥२.४०॥


    स्वर रहित मन्त्र

    यद्रिप्रं शमलं चकृम यच्च दुष्कृतम्। आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत् ॥

    स्वर रहित पद पाठ

    यत् । रिप्रम् । शमलम् । चकृम । यत् । च । दु:ऽकृतम् । आप: । मा । तस्मात् । शुम्भन्तु । अग्ने: । सम्ऽकसुकात् । च । यत् ॥२.४०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 40

    टिप्पणीः - ४०−(यत्) यत् किञ्चित् (रिप्रम्) पापम् (शमलम्) अ० ४।९।६। शकिशम्योर्नित्। उ० १।११२। शमु उपशमे−कल प्रत्ययः। अशुद्धव्यवहारम् (चकृम) वयं कृतवन्तः (यत्) (च) (दुष्कृतम्) (आपः) आप्ताः प्रजाः−दयानन्दभाष्ये, यजु० ६।२७। यथार्थवक्तारः पुरुषाः (मा) माम् (तस्मात्) पापादिकर्मणः पृथक् कृत्वा (शुम्भन्तु) शुम्भ दीप्तौ शोभायाम्। शुम्भयन्तु। शोभयन्तु (अग्नेः) अग्निवत्तेजस्विनः पुरुषात् पृथग् भूत्वा (संकसुकात्) म० ११। सम्यक् शासकात् (च) (यत्) ॥

    इस भाष्य को एडिट करें
    Top