अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 48
सूक्त - भृगुः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॑न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्। आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम ॥
स्वर सहित पद पाठअ॒न॒ड्वाह॑म् । प्ल॒वम् । अ॒नु॒ऽआर॑भध्वम् । स : । व॒: । नि: । व॒क्ष॒त् । दु॒:ऽइ॒तात् । अ॒व॒द्यात् । आ । रो॒ह॒त॒ । स॒वि॒तु: । नाव॑म् । ए॒ताम् । ष॒टऽभि: । उ॒र्वीभि॑: । अम॑तिम् । त॒रे॒म॒ ॥२.४८॥
स्वर रहित मन्त्र
अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥
स्वर रहित पद पाठअनड्वाहम् । प्लवम् । अनुऽआरभध्वम् । स : । व: । नि: । वक्षत् । दु:ऽइतात् । अवद्यात् । आ । रोहत । सवितु: । नावम् । एताम् । षटऽभि: । उर्वीभि: । अमतिम् । तरेम ॥२.४८॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 48
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४८−(अनड्वाहम्) अ० ४।११।१। अन प्राणने असुन्+वह प्रापणे−क्विप्। अनसः प्राणस्य जीवनस्य वा वाहकं गमयितारम् (प्लवम्) प्लुङ् गतौ−अप्। उडुपं भेलं तद्रूपं परमात्मानम् (आ रोहत) अधितिष्ठत (सवितुः) प्रेरकस्य नाविकस्य (नावम्) नौकाम् (एताम्) (षड्भिः) ऊर्ध्वाधोभ्यां सह पूर्वादिभिः (उर्वीभिः) विस्तृताभिर्दिग्भिः (अमतिम्) अमेरतिः। उ० ४।५०। अम पीडने−अति। विपत्तिम् (तरेम) पारयेम। अन्यत् पूर्ववत्−म० ४७ ॥
इस भाष्य को एडिट करें