अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 39
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑। ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥
स्वर सहित पद पाठग्राह्या॑: । गृ॒हा: । सम् । सृ॒ज्य॒न्ते॒ । स्त्रि॒या: । यत् । म्रि॒यते॑ । पति॑: । ब्र॒ह्मा । ए॒व । वि॒द्वान् । ए॒ष्य᳡: ।य: । क्र॒व्य॒ऽअद॑म् । नि॒:ऽआ॒दध॑त् ॥२.३९॥
स्वर रहित मन्त्र
ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन्म्रियते पतिः। ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत् ॥
स्वर रहित पद पाठग्राह्या: । गृहा: । सम् । सृज्यन्ते । स्त्रिया: । यत् । म्रियते । पति: । ब्रह्मा । एव । विद्वान् । एष्य: ।य: । क्रव्यऽअदम् । नि:ऽआदधत् ॥२.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 39
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३९−(ग्राह्या) अ० २।९।१। ग्रह आदाने−इञ्। ग्राहकेण बन्धनेन शृङ्खलादिना (गृहाः) गेहानि (संसृज्यन्ते) संयुज्यन्ते (स्त्रियाः) गृहपत्न्याः (यत्) यदा (म्रियते) प्राणांस्त्यजति। निरुद्यमी भवति (पतिः) स्वामी (ब्रह्मा) चतुर्वेदवेत्ता (एव) निश्चयेन (विद्वान्) (एष्यः) अन्वेषणीयः (यः) (क्रव्यादम्) मांसभक्षकं दोषम् (निरादधत्) दधातेर्लेट्। निस्सारयेत् ॥
इस भाष्य को एडिट करें