अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 14
यो नो॒ द्वेष॑त्पृथिवि॒ यः पृ॑त॒न्याद्योभि॒दासा॒न्मन॑सा॒ यो व॒धेन॑। तं नो॑ भूमे रन्धय पूर्वकृत्वरि ॥
स्वर सहित पद पाठय: । न॒: । द्वेष॑त् । पृ॒थि॒वि॒ । य: । पृ॒त॒न्यात् । य: । अ॒भि॒ऽदासा॑त् । मन॑सा । य: । व॒धेन॑ । तम् । न॒: । भू॒मे॒ । र॒न्ध॒य॒ । पू॒र्व॒ऽकृ॒त्व॒रि॒ ॥१.१४॥
स्वर रहित मन्त्र
यो नो द्वेषत्पृथिवि यः पृतन्याद्योभिदासान्मनसा यो वधेन। तं नो भूमे रन्धय पूर्वकृत्वरि ॥
स्वर रहित पद पाठय: । न: । द्वेषत् । पृथिवि । य: । पृतन्यात् । य: । अभिऽदासात् । मनसा । य: । वधेन । तम् । न: । भूमे । रन्धय । पूर्वऽकृत्वरि ॥१.१४॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(यः) दुष्टः (नः) अस्मान् (द्वेषत्) शत्रून् जानीयात् (पृथिवि) (यः) (पृतन्यात्) अ० ६।७५।१। सेनामात्मन इच्छेत् (यः) शत्रुः (अभिदासात्) अ० ५।६।१०। दास वधे−लेट्। हिंस्यात् (मनसा) चित्तेन (यः) (वधेन) घातकेनायुधेन (तम्) (नः) अस्मभ्यम् (रन्धय) अ० ४।२२।१। नाशय (पूर्वकृत्वरि) शीङ्क्रुशिरुहि०। उ० ४।११४। पूर्व+करोतेः−क्वनिप्। वनो र च। पा० ४।१।७। ङीब्रेफौ। पूर्वेभ्यः श्रेष्ठपुरुषेभ्यः कर्मकुशले ॥
इस भाष्य को एडिट करें