अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 16
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - एकावसाना साम्नी त्रिष्टुप्
सूक्तम् - भूमि सूक्त
ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म् ॥
स्वर सहित पद पाठता: । न॒: । प्र॒ऽजा: । सम् । दु॒ह्र॒ता॒म् । स॒म्ऽअ॒ग्रा: । वा॒च: । मधु॑ । पृ॒थि॒वि॒ । धे॒हि॒ । मह्य॑म् ॥१.१६॥
स्वर रहित मन्त्र
ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥
स्वर रहित पद पाठता: । न: । प्रऽजा: । सम् । दुह्रताम् । सम्ऽअग्रा: । वाच: । मधु । पृथिवि । धेहि । मह्यम् ॥१.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(ताः) (नः) अस्मान् (प्रजाः) प्राणिनः (सम्) मिलित्वा (दुह्रताम्) प्रपूरयन्तु (समग्राः) समस्ताः (वाचः) वचनस्य (मधु) माधुर्यम् (पृथिवि) (धेहि) देहि (मह्यम्) ॥
इस भाष्य को एडिट करें