अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 59
श॑न्ति॒वा सु॑र॒भिः स्यो॒ना की॒लालो॑ध्नी॒ पय॑स्वती। भूमि॒रधि॑ ब्रवीतु मे पृथि॒वी पय॑सा स॒ह ॥
स्वर सहित पद पाठश॒न्ति॒ऽवा । सु॒र॒भि: । स्यो॒ना । की॒लाल॑ऽऊध्नी । पय॑स्वती । भूमि॑: । अधि॑ । ब्र॒वी॒तु॒ । मे॒ । पृ॒थि॒वी॒ । पय॑सा । स॒ह ॥१.५९॥
स्वर रहित मन्त्र
शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती। भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥
स्वर रहित पद पाठशन्तिऽवा । सुरभि: । स्योना । कीलालऽऊध्नी । पयस्वती । भूमि: । अधि । ब्रवीतु । मे । पृथिवी । पयसा । सह ॥१.५९॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 59
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५९−(शन्तिवा) अ० ३।३०।२। शान्तियुक्ता (सुरभिः) म० २३। ऐश्वर्यवती (स्योना) सुखप्रदा (कीलालोघ्नी) उधसोऽनङ्। पा० ५।४।१३१। कीलाल+ऊधस्−अनङ्। बहुव्रीहेरूधसो ङीष्। पा० ४।१।२५। इति ङीष्। अमृतस्तनी (पयस्वती) दुग्धवती (भूमिः) सर्वधाराः (अधि) अधिकृत्य (ब्रवीतु) वदतु (मे) मह्यम् (पृथिवी) विस्तृता भूमिः (पयसा) अन्नेन−निघ० २।७। (सह) ॥
इस भाष्य को एडिट करें