Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 43
    सूक्त - अथर्वा देवता - भूमिः छन्दः - विराडास्तारपङ्क्तिः सूक्तम् - भूमि सूक्त

    यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑। प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥

    स्वर सहित पद पाठ

    यस्या॑: । पुर॑: । दे॒वऽकृ॑ता: । क्षेत्रे॑ । यस्या॑: । वि॒ऽकु॒र्वते॑ । प्र॒जाऽप॑ति: । पृ॒थि॒वीम् । वि॒श्वऽग॑र्भाम् । आशा॑म्ऽआशाम् । रण्या॑म् । न॒: । कृ॒णो॒तु॒ ॥१.४३॥


    स्वर रहित मन्त्र

    यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते। प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥

    स्वर रहित पद पाठ

    यस्या: । पुर: । देवऽकृता: । क्षेत्रे । यस्या: । विऽकुर्वते । प्रजाऽपति: । पृथिवीम् । विश्वऽगर्भाम् । आशाम्ऽआशाम् । रण्याम् । न: । कृणोतु ॥१.४३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 43

    टिप्पणीः - ४३−(यस्याः) (पुरः) नगर्य्यः। राजभवनदुर्गादयः (देवकृताः) विद्वद्भिर्निर्मिताः (क्षेत्रे) प्रदेशे (यस्याः) (विकुर्वते) विविधकर्माणि कुर्वन्ति मनुष्याः (प्रजापतिः) प्रजापालकः परमेश्वरः (पृथिवीम्) (विश्वगर्भाम्) सर्वस्य गर्भभूताम् (आशामाशाम्) प्रतिदिशम् (रण्याम्) अ० ९।३।६। रमणीयाम्−निरु० ६।३३। (नः) अस्मभ्यम् (कृणोतु) करोतु ॥

    इस भाष्य को एडिट करें
    Top