Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 32
    सूक्त - अथर्वा देवता - भूमिः छन्दः - पुरस्ताज्ज्योतिस्त्रिष्टुप् सूक्तम् - भूमि सूक्त

    मा नः॑ प॒श्चान्मा पु॒रस्ता॑न्नुदिष्ठा॒ मोत्त॒राद॑ध॒रादु॒त। स्व॒स्ति भू॑मे नो भव॒ मा वि॑दन्परिप॒न्थिनो॒ वरी॑यो यावया व॒धम् ॥

    स्वर सहित पद पाठ

    मा । न॒: । प॒श्चात् । मा । पु॒रस्ता॑त् । नु॒दि॒ष्ठा॒: । मा । उ॒त्त॒रात् । अ॒ध॒रात् । उ॒त । स्व॒स्ति । भू॒मे॒ । न॒: । भ॒व॒ । मा । वि॒द॒न् । प॒रि॒ऽप॒न्थिन॑: । वरी॑य: । य॒व॒य॒ । व॒धम् ॥१.३२॥


    स्वर रहित मन्त्र

    मा नः पश्चान्मा पुरस्तान्नुदिष्ठा मोत्तरादधरादुत। स्वस्ति भूमे नो भव मा विदन्परिपन्थिनो वरीयो यावया वधम् ॥

    स्वर रहित पद पाठ

    मा । न: । पश्चात् । मा । पुरस्तात् । नुदिष्ठा: । मा । उत्तरात् । अधरात् । उत । स्वस्ति । भूमे । न: । भव । मा । विदन् । परिऽपन्थिन: । वरीय: । यवय । वधम् ॥१.३२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 32

    टिप्पणीः - ३२−(मा) निषेधे (नः) अस्मान् (पश्चात्) (पुरस्तात्) पुरोभागात् (मा नुदिष्ठाः) णुद प्रेरणे−लुङ्। न प्रेरय (मा) (उत्तरात्) उपरिदेशात् (अधरात्) निम्नस्थानात् (उत) अपि (स्वस्ति) कल्याणी (भूमे) (नः) अस्मभ्यम् (भव) (मा विदन्) अ० १।१९।१। मा लभन्ताम् (परिपन्थिनः) अ० १।२७।१। प्रतिकूलाचारिणः (वरीयः) अ० १।२०।३। उरुतरम्। दूरतरम् (यावय) वियोजय (वधम्) शस्त्रप्रहारम् ॥

    इस भाष्य को एडिट करें
    Top