अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 1
स॒त्यं बृ॒हदृ॒तमु॒ग्रं दी॒क्षा तपो॒ ब्रह्म॑ य॒ज्ञः पृ॑थि॒वीं धा॑रयन्ति। सा नो॑ भू॒तस्य॒ भव्य॑स्य॒ पत्न्यु॒रुं लो॒कं पृ॑थि॒वी नः॑ कृणोतु ॥
स्वर सहित पद पाठस॒त्यम् । बृ॒हत् । ऋ॒तम् । उ॒ग्रम् । दी॒क्षा । तप॑: । ब्रह्म॑ । य॒ज्ञ: । पृ॒थि॒वीम् । धा॒र॒य॒न्ति॒ । सा । न॒: । भू॒तस्य॑ । भव्य॑स्य । पत्नी॑ । उ॒रुम् । लो॒कम् । पृ॒थि॒वी । न॒: । कृ॒णो॒तु॒ ॥१.१॥
स्वर रहित मन्त्र
सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति। सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥
स्वर रहित पद पाठसत्यम् । बृहत् । ऋतम् । उग्रम् । दीक्षा । तप: । ब्रह्म । यज्ञ: । पृथिवीम् । धारयन्ति । सा । न: । भूतस्य । भव्यस्य । पत्नी । उरुम् । लोकम् । पृथिवी । न: । कृणोतु ॥१.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(सत्यम्) यथार्थकर्म (बृहत्) महत् (ऋतम्) यथार्थज्ञानम् (उग्रम्) प्रचण्डम् (दीक्षा) अ० ८।५।१५। आत्मनिग्रहः (तपः) तपश्चरणम्। व्रतधारणम् (ब्रह्म) ब्रह्मचर्यम्। वेदाध्ययनवीर्यनिग्रहादिरूपव्रतम् (यज्ञः) देवपूजासत्सङ्गदानानि (पृथिवीम्) अ० १।२।१। प्रथेः षिवन्षवन्ष्वनः सम्प्रसारणं च। उ० १।१५०। प्रथ ख्यातौ विस्तारे च−षिवन् सम्प्रसारणं च। षित्त्वान्ङीष्। यः पर्थति सर्वं जगद्विस्तृणाति स पृथिवी.... परमेश्वरः−इति श्रीदयानन्दकृते सत्यार्थप्रकाशे। प्रथनात् पृथिवी−निरु० १।१३। भूमिः राज्यम् (धारयन्ति) धरन्ति (सा) (नः) अस्माकम् (भूतस्य) अतीतवस्तुनः (भव्यस्य) भविष्यत्पदार्थस्य (पत्नी) पालयित्री (उरुम्) विस्तृतम् (लोकम्) दर्शनीयं स्थानम् (पृथिवी) (नः) अस्मभ्यम् (कृणोतु) करोतु ॥
इस भाष्य को एडिट करें