Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 42
    सूक्त - अथर्वा देवता - भूमिः छन्दः - स्वराडनुष्टुप् सूक्तम् - भूमि सूक्त

    यस्या॒मन्नं॑ व्रीहिय॒वौ यस्या॑ इ॒माः पञ्च॑ कृ॒ष्टयः॑। भूम्यै॑ प॒र्जन्य॑पत्न्यै॒ नमो॑ऽस्तु व॒र्षमे॑दसे ॥

    स्वर सहित पद पाठ

    यस्या॑म् । अन्न॑म् । व्री॒हि॒ऽय॒वौ । यस्या॑: । इ॒मा: । पञ्च॑ । कृ॒ष्टय॑: । भूम्यै॑ । प॒र्जन्य॑ऽपत्न्यै । नम॑: । अ॒स्तु॒ । व॒र्षऽमे॑दसे ॥१.४२॥


    स्वर रहित मन्त्र

    यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः। भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥

    स्वर रहित पद पाठ

    यस्याम् । अन्नम् । व्रीहिऽयवौ । यस्या: । इमा: । पञ्च । कृष्टय: । भूम्यै । पर्जन्यऽपत्न्यै । नम: । अस्तु । वर्षऽमेदसे ॥१.४२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 42

    टिप्पणीः - ४२−(यस्याम्) भूम्याम् (अन्नम्) (व्रीहियवौ) (यस्याः) (इमाः) दृश्यमानाः (पञ्च) पृथिव्यादिपञ्चभूतैः संबद्धाः (कृष्टयः) अ० ३।२४।३। मनुष्याः−निघ० २।३। (भूम्यै) (पर्जन्यपत्न्यै) मेघेन पालनीयायै (नमः) अन्नम्−निघ० २।७। (अस्तु) (वर्षमेदसे) ञिमिदा स्नेहने−असुन्। वर्षाभिः स्नेहशीलायै ॥

    इस भाष्य को एडिट करें
    Top