Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 17
    ऋषिः - त्रित ऋषिः देवता - अग्निर्देवता छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    2

    शि॒वो भू॒त्वा मह्य॑मग्ने॒ऽअथो॑ सीद शि॒वस्त्वम्। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः॥१७॥

    स्वर सहित पद पाठ

    शि॒वः। भू॒त्वा। मह्य॑म्। अ॒ग्ने॒। अथो॒ऽइत्यथो॑। सी॒द॒। शि॒वः। त्वम्। शि॒वाः। कृ॒त्वा। दिशः॑। सर्वाः॑। स्वम्। योनि॑म्। इ॒ह। आ। अ॒स॒दः॒ ॥१७ ॥


    स्वर रहित मन्त्र

    शिवो भूत्वा मह्यमग्नेऽअथो सीद शिवस्त्वम् । शिवः कृत्वा दिशः सर्वाः स्वं योनिमिहासदः ॥


    स्वर रहित पद पाठ

    शिवः। भू्त्वा। मह्यम्। अग्ने। अथोऽइत्यथो। सीद। शिवः। त्वम्। शिवाः। कृत्वा। दिशः। सर्वाः। स्वम्। योनिम्। इह। आ। असदः॥१७॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 17
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - (अग्ने) अग्नीप्रमाणे शत्रूंना दाहक असलेल्या हे विद्यावान राष्ट्राध्यक्ष, (त्वम्‌) आपण (मह्यम्‌) आम्हा प्रजाजनांसाठी (शिव:) मंगलकारी (भूत्वा) होऊन (इह) या जगात सर्वांसाठी (शिव:) कल्याणकारी व्हा (सर्वां:) सर्व (दिश:) दिशा व दिशांमध्ये राहणाऱ्या प्रजाजनांना (शिवा:) मंगलकारी आचरणाद्वारे सुखी (कृत्वा) करून आपण (स्वम्‌) आपल्या (योनिम्‌) राजधर्म-आसनावर (आसद:) विराजमान व्हा आणि (अथो) यानंतर राजधर्मपालनासाठी (सवि) तत्पर व्हा वा दृढ राहून कार्य करा. ॥17॥

    भावार्थ - भावार्थ - राजाचे कर्तव्य आहे की त्याने स्वत: धर्मात्मा असावे आणि प्रजेलादेखील धर्मात्मा करावे. तसेच त्याने न्यायासनावर बसून सदैव न्याय करावे (कोणावर अन्याय करू नये) ॥17॥

    इस भाष्य को एडिट करें
    Top