Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 11
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रयवसाना षट्पदा विराडष्टिः सूक्तम् - भूमि सूक्त

    गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तोऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु। ब॒भ्रुं कृ॒ष्णां रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम्। अजी॒तोऽह॑तो॒ अक्ष॒तोऽध्य॑ष्ठां पृथि॒वीमह॑म् ॥

    स्वर सहित पद पाठ

    गि॒रय॑: । ते॒ । पर्व॑ता: । हि॒मऽव॑न्त: । अर॑ण्यम् । ते॒ । पृ॒थि॒व‍ि॒ । स्यो॒नम् । अ॒स्तु॒ । ब॒भ्रुम् । कृ॒ष्णाम् । रोहि॑णीम् । वि॒श्वऽरू॑पाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । इन्द्र॑ऽगुप्ताम् । अजी॑त: । अह॑त: । अक्ष॑त: । अधि॑ । अ॒स्था॒म् । पृ॒थि॒वीम् । अ॒हम् ॥१.११॥


    स्वर रहित मन्त्र

    गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु। बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम्। अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥

    स्वर रहित पद पाठ

    गिरय: । ते । पर्वता: । हिमऽवन्त: । अरण्यम् । ते । पृथिव‍ि । स्योनम् । अस्तु । बभ्रुम् । कृष्णाम् । रोहिणीम् । विश्वऽरूपाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । इन्द्रऽगुप्ताम् । अजीत: । अहत: । अक्षत: । अधि । अस्थाम् । पृथिवीम् । अहम् ॥१.११॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 11

    पदार्थ -

    १. हे (पृथिवि) = भूमिमातः! (ते गिरयः) = तेरे ये छोटे-छोटे पहाड़, (हिमवन्तः पर्वता:) = हिमाच्छादित पर्वत और (ते अरण्यम्) = तेरा यह जंगल (स्योनम् अस्तु) = हमारे लिए सुखकर हो। तेरे गिरि हमारे लिए विविध ओषधियों को प्राप्त कराएँ, हिमाच्छादित पर्वत नदियों के उद्गम स्थान हों तथा अरण्य हमें सब काष्ठों को प्राप्त करानेवाले व हमारी गौवों के लिए चारागाहों के रूप में हों। २. मैं (पृथिवीम्) = अतिशयेन विस्तारवाली, (भूमिम्) = [भवन्ति भूतानि यस्यां सा] प्राणियों की निवासस्थानभूत (पृथिवीम्) = पृथिवी पर (अजीत:) = अपराजित हुआ-हुआ (अक्षत:) = चोट न खाया हुआ (अहतः) = अहिंसित रूप में (अध्यष्ठाम्) = अधिष्ठित होऊँ। उस पृथिवी पर मैं अधिष्ठित होऊँ, जोकि (बभ्रुम्) = हम सबका भरण करनेवाली हैं, (कृष्णाम्) = जो कृषकों द्वारा कृष्ट हुई है, (रोहिणीम) = सब बनस्पतियों को उत्पन्न करनेवाली है, (विश्वरूपाम्) = नाना प्रकार के प्राणियों से युक्त है, (ध्रुवाम्) = अपनी मर्यादा में स्थित है तथा (इन्द्रगुप्ताम्) = प्रभु द्वारा अथवा प्रभु के प्रतिनिधिरूप राजा द्वारा सुरक्षित हुई है।

    भावार्थ -

    प्रथिवी के 'गिरि, हिमाच्छादित पर्वत व अरण्य' हमारे लिए सुखकर हों। यह हमारा भरण करती है, कृषि द्वारा अन्नों को देती है, सब वनस्पतियों की उगमस्थली है। मैं अपराजित व अक्षत हुआ-हुआ इसपर स्थित होऊँ।

    इस भाष्य को एडिट करें
    Top