अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 19
अ॒ग्निर्भूम्या॒मोष॑धीष्व॒ग्निमापो॑ बिभ्रत्य॒ग्निरश्म॑सु। अ॒ग्निर॒न्तः पुरु॑षेषु॒ गोष्वश्वे॑ष्व॒ग्नयः॑ ॥
स्वर सहित पद पाठअ॒ग्नि: । भूम्या॑म् । ओष॑धीषु । अ॒ग्निम् । आप॑: । बि॒भ्र॒ति॒ । अ॒ग्नि: । अश्म॑ऽसु । अ॒ग्नि: । अ॒न्त: । पुरु॑षेषु । गोषु॑ । अश्वे॑षु । अ॒ग्नय॑: ॥१.१९॥
स्वर रहित मन्त्र
अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु। अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥
स्वर रहित पद पाठअग्नि: । भूम्याम् । ओषधीषु । अग्निम् । आप: । बिभ्रति । अग्नि: । अश्मऽसु । अग्नि: । अन्त: । पुरुषेषु । गोषु । अश्वेषु । अग्नय: ॥१.१९॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 19
विषय - पृथिवी का मुख्य देव 'अग्नि'
पदार्थ -
१. (अग्निः भूम्याम्) = अग्नि इस भूमि पर मुख्य देव के रूप से है। (ओषधीषु) = सब ओषधियों में भी अग्नि है। (आपः अग्निं बिभति) = जल अग्नि को धारण करते हैं। यह (अग्निः अश्मसु) = अग्नि पाषाणों में भी है। २. (अग्निः) = वैश्वानररूप से यह अग्नि (पुरुषेषु अन्त:) = पुरुषों के देह में निवास करता है। (गोषु अश्वेषु) = गौवों व घोड़ों में भी (अग्नयः) = पाचनशक्ति के रूप में अग्रियाँ हैं।
भावार्थ -
पृथिवी का मुख्य अग्नि 'ओषधियों, जलों, पाषाणों, पुरुषों, गौवों व घोड़ों में सर्वत्र निवास करता है।
इस भाष्य को एडिट करें