अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 55
अ॒दो यद्दे॑वि॒ प्रथ॑माना पु॒रस्ता॑द्दे॒वैरु॒क्ता व्यस॑र्पो महि॒त्वम्। आ त्वा॑ सुभू॒तम॑विशत्त॒दानी॒मक॑ल्पयथाः प्र॒दिश॒श्चत॑स्रः ॥
स्वर सहित पद पाठअ॒द: । यत् । दे॒वि॒ । प्रथ॑माना । पु॒रस्ता॑त् । दे॒वै: । उ॒क्ता । वि॒ऽअस॑र्प: । म॒हि॒ऽत्वम् । आ । त्वा॒ । सु॒ऽभू॒तम् । अ॒वि॒श॒त् । त॒दानी॑म् । अक॑ल्पयथा: । प्र॒ऽदिश॑: । चत॑स्र: ॥१.५५॥
स्वर रहित मन्त्र
अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम्। आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥
स्वर रहित पद पाठअद: । यत् । देवि । प्रथमाना । पुरस्तात् । देवै: । उक्ता । विऽअसर्प: । महिऽत्वम् । आ । त्वा । सुऽभूतम् । अविशत् । तदानीम् । अकल्पयथा: । प्रऽदिश: । चतस्र: ॥१.५५॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 55
विषय - सु-भूतम्
पदार्थ -
१.हे (देवि) = हमारे सब व्यवहारों को सिद्ध करनेवाली भूमिमात: ! (यत्) = जब तूने (पुरस्तात्) = प्रारम्भ में (अदः महित्वम्) = उस महत्त्व को-विशालता को (व्यसर्प:) = [सूप गतौ] प्राप्त किया, तो (देवैः) = विद्वानों से ('प्रथमाना' उक्ता) = विस्तार को प्राप्त होती हुई 'पृथिवी' इस रूप में कही गई। २. (तदानीम्) = उस समय (त्वा) = तुझमें (सुभूतम्) = उत्तम ऐश्वर्य-उत्तम स्थिति [Well-being, Welfare] (आ आविशत्) = समन्तात् प्रविष्ट हुई। तूने (चतस्त्रः प्रदिश:) = चारों दिशाओं में स्थित प्राणियों को (अकल्पयथा:) = शक्तिशाली बनाया [क्लपू सामर्थ्य]।
भावार्थ -
विस्तृत महत्त्ववाली होने के कारण ही यह पृथिवी 'पृथिवी' है। इसमें चारों ओर उत्तम ऐश्वर्य की स्थिति है। यह चतुर्दिगवस्थित प्राणियों को शक्तिशाली बनाती है।
इस भाष्य को एडिट करें