अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 4
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - भूमि सूक्त
यस्या॒श्चत॑स्रः प्र॒दिशः॑ पृथि॒व्या यस्या॒मन्नं कृ॒ष्टयः॑ संबभू॒वुः। या बिभ॑र्ति बहु॒धा प्रा॒णदेज॒त्सा नो॒ भूमि॒र्गोष्वप्यन्ने॑ दधातु ॥
स्वर सहित पद पाठयस्या॑: । चत॑स्र: । प्र॒ऽदिश॑: । पृ॒थि॒व्या: । यस्या॑म् । अन्न॑म् । कृ॒ष्टय॑: । स॒म्ऽब॒भू॒वु: । या । बिभ॑र्ति । ब॒हु॒ऽधा । प्रा॒णत् । एज॑त् । सा । न॒: । भूमि॑: । गोषु॑ । अपि॑ । अन्ने॑ । द॒धा॒तु॒ ॥१.४॥
स्वर रहित मन्त्र
यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः। या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥
स्वर रहित पद पाठयस्या: । चतस्र: । प्रऽदिश: । पृथिव्या: । यस्याम् । अन्नम् । कृष्टय: । सम्ऽबभूवु: । या । बिभर्ति । बहुऽधा । प्राणत् । एजत् । सा । न: । भूमि: । गोषु । अपि । अन्ने । दधातु ॥१.४॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 4
विषय - गोदुग्ध+अन्न
पदार्थ -
१. (यस्याः पृथिव्या:) = जिस पृथिवी की (चतस्त्र: प्रदिश:) = चारों दिशाएँ प्रकर्षवाली हैं जिससे सब ओर विविध सौन्दर्य है। (यस्याम्) = जिसमें (कृष्टयः) = श्रमशील मनुष्य (अन्नं संबभूवुः) = अन्न को सम्यक उत्पन्न करते हैं। ३. (या) = जो पृथिवी (बहुधा) = बहुत प्रकार से (प्राणत् एजत्) = प्राणधारण करनेवाले गतिशील प्राणियों का (बिभर्ति) = भरण व पोषण करती है। (सा भूमिः) = वह भूमि (न:) = हमें (गोषु) = गौओं में (अन्ने अपि) = तथा अन्न में भी (दधातु) = स्थापित करे । गोदुग्ध हमारे लिए सदा सुलभ बना रहे तथा अन्न की हमें कमी न हो।
भावार्थ -
इस पृथिवी की सभी दिशाएँ उत्तम हैं। यहाँ श्रमशील कृषकजन अन्न का उत्पादन करते हैं। यह सभी प्राणियों का धारण करती है। हमारे यहाँ गोदुग्ध व अन्न सदा सुलभ हों।
इस भाष्य को एडिट करें