अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 16
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - एकावसाना साम्नी त्रिष्टुप्
सूक्तम् - भूमि सूक्त
ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म् ॥
स्वर सहित पद पाठता: । न॒: । प्र॒ऽजा: । सम् । दु॒ह्र॒ता॒म् । स॒म्ऽअ॒ग्रा: । वा॒च: । मधु॑ । पृ॒थि॒वि॒ । धे॒हि॒ । मह्य॑म् ॥१.१६॥
स्वर रहित मन्त्र
ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥
स्वर रहित पद पाठता: । न: । प्रऽजा: । सम् । दुह्रताम् । सम्ऽअग्रा: । वाच: । मधु । पृथिवि । धेहि । मह्यम् ॥१.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 16
विषय - समग्रा: वाच: मधु
पदार्थ -
१. हे (पृथिवि) = भूमिमातः ! (ता:) = वे (न:) = हमारी (प्रजा:) = प्रजाएँ-सन्तान (समग्रा: वाचः) = सम्पूर्ण ज्ञानवाणियों का (संदुह्रताम्) = सम्यक् दोहन करें, अर्थात् वे खूब ज्ञान की रुचिवाली बनें और हे पृथिवि! तु (मह्यम्) = मेरे लिए (मधु धेहि) = माधुर्य को धारण कर । मैं सदा मधुरवाणी ही बोलनेवाला बनें।
भावार्थ -
प्रभुकृपा से हमारी सन्तानें ज्ञान प्रधान हों और हमारे जीवन में मधुरता हो। हम कभी कटु शब्द न बोलें।
इस भाष्य को एडिट करें