अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 13
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना पञ्चपदा शक्वरी
सूक्तम् - भूमि सूक्त
यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः। यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥
स्वर सहित पद पाठयस्या॑म् । वेदि॑म् । प॒रि॒ऽगृ॒ह्णन्ति॑ । भूम्या॑म् । यस्या॑म् । य॒ज्ञम् । त॒न्वते॑ । वि॒श्वऽक॑र्माण: । यस्या॑म् । मी॒यन्ते॑ । स्वर॑व: । पृ॒थि॒व्याम् । ऊ॒र्ध्वा: । शु॒क्रा: । आऽहु॑त्या: । पु॒रस्ता॑त् । सा । न॒: । भूमि॑: । व॒र्ध॒य॒त् । वर्ध॑माना ॥१.१३॥
स्वर रहित मन्त्र
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः। यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्। सा नो भूमिर्वर्धयद्वर्धमाना ॥
स्वर रहित पद पाठयस्याम् । वेदिम् । परिऽगृह्णन्ति । भूम्याम् । यस्याम् । यज्ञम् । तन्वते । विश्वऽकर्माण: । यस्याम् । मीयन्ते । स्वरव: । पृथिव्याम् । ऊर्ध्वा: । शुक्रा: । आऽहुत्या: । पुरस्तात् । सा । न: । भूमि: । वर्धयत् । वर्धमाना ॥१.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 13
विषय - यज्ञवेदि
पदार्थ -
१. (यस्यां भूम्याम्) = जिस भूमि पर (वेदिं परिगृह्णन्ति) = वेदि का ग्रहण करते हैं और (यस्याम्) = जिस भूमि पर वेदि को बनाकर, (विश्वकर्माण:) = सबके लिए [विश्व] कर्मों को करनेवाले विश्वकर्मा लोग (यज्ञं तन्वते) = यज्ञ का विस्तार करते हैं। २. (यस्यां पृथिव्याम्) = जिस पृथिवी पर (स्वरव:) = [A part of a sacrificial post] यज्ञ का स्तम्भ (ऊवा:) = खूब ऊँचे-ऊँचे और (शुक्रा:) = उज्ज्वल [चमकते हुए] (आहुत्याः पुरस्तात्) = आहुति से पूर्व (मीयन्ते) = मापकर बनाये जाते हैं, (सा) = वह (वर्धमाना) = इन यज्ञों से वृद्धि को प्रास होती हुई (भूमिः भूमि न: वर्धयत्) = हमें बढ़ाये।
भावार्थ -
इस पृथिवी पर हम यज्ञवेदियों का निर्माण करके यज्ञों को करनेवाले बनें। यज्ञों से वृष्टि द्वारा [अग्निहोत्रं स्वयं वर्षम्] पृथिवी का वर्धन होता है। यह हमारा वर्धन करती है।
इस भाष्य को एडिट करें