Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 46
    सूक्त - अथर्वा देवता - भूमिः छन्दः - षट्पदानुष्टुब्गर्भा पराशक्वरी सूक्तम् - भूमि सूक्त

    यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑। क्रिमि॒र्जिन्व॑त्पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॒ तन्नः॒ सर्प॒न्मोप॑ सृप॒द्यच्छि॒वं तेन॑ नो मृड ॥

    स्वर सहित पद पाठ

    य: । ते॒ । स॒र्प: । वृश्चि॑क: । तृ॒ष्टऽदं॑श्मा । हे॒म॒न्तऽज॑ब्ध: । भृ॒म॒ल: । गुहा॑ । शये॑ । क्रिमि॑: । जिन्व॑त् । पृ॒थि॒वि॒ । यत्ऽय॑त् । एज॑ति । प्रा॒वृषि॑ । तत् । न॒: । सर्प॑त् । मा । उप॑ । सृ॒प॒त् । यत् । शि॒वम् । तेन॑ । न॒: । मृ॒ड॒ ॥१.४६॥


    स्वर रहित मन्त्र

    यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये। क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन्नः सर्पन्मोप सृपद्यच्छिवं तेन नो मृड ॥

    स्वर रहित पद पाठ

    य: । ते । सर्प: । वृश्चिक: । तृष्टऽदंश्मा । हेमन्तऽजब्ध: । भृमल: । गुहा । शये । क्रिमि: । जिन्वत् । पृथिवि । यत्ऽयत् । एजति । प्रावृषि । तत् । न: । सर्पत् । मा । उप । सृपत् । यत् । शिवम् । तेन । न: । मृड ॥१.४६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 46

    पदार्थ -

    १. है (पृथिवि) = भूमिमात: ! (यः ते) = जो तेरे (सर्पः) = सांप (वृश्चिक:) = बिच्छू (तृष्टदंश्मा) = तीखे काटनेवाले हैं, अथवा अपने दंशन से प्यास लगानेवाले हैं तथा (हेमन्तजब्ध:) = हेमन्त काल के शीत से पीड़ित (भूमल:) = भौर जाति के जीव (गुहाशये) = गुहाओं में शयन करते हैं अथवा (हेमन्तजब्धः) = हिम-विनाशक, अर्थात् ज्वर के उत्पादक (भृमल:) = घुमरी पैदा करनेवाले (कृमि गुहाशये) = बिलों में पड़े सोया करते हैं। २. हे पृथिवि ! ऐसे (यत् यत्) = जो भी क्(रिमिः) = कीट (प्रावृषि) = वर्षा ऋतु में (जिन्वत्) = प्राणित होते हुए (एजति) = गतिशील होते हैं, (तत्) = वह (सर्पन्) = गति करता हुआ (न: मा उपसुपत) = हमारे समीप न आये। हे पृथिवि ! (यत् शिवम्) = जो हमारे लिए कल्याणकारी हो (तेन न: मृड) = उससे हमें सुखी कर।

    भावार्थ -

    निवास स्थानों में सर्प, वृश्चिक या अन्य कृमि-कीटों का भय न हो। लोग इनके भय से रहित हुए-हुए सुखपूर्वक जीवन बिता पाएँ।

    इस भाष्य को एडिट करें
    Top