अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 23
यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑। यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
स्वर सहित पद पाठय: । ते॒ । ग॒न्ध: । पृ॒थि॒वि॒ । स॒म्ऽब॒भूव॑ । यम् । बिभ्र॑ति । ओष॑धय: । यम् । आप॑: । यम् । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । च॒ । भे॒जि॒रे । तेन॑ । मा॒ । सु॒र॒भिम् । कृ॒णु॒ । मा । न॒: । द्वि॒क्षत । क: । चन ॥१.२३॥
स्वर रहित मन्त्र
यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः। यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥
स्वर रहित पद पाठय: । ते । गन्ध: । पृथिवि । सम्ऽबभूव । यम् । बिभ्रति । ओषधय: । यम् । आप: । यम् । गन्धर्वा: । अप्सरस: । च । भेजिरे । तेन । मा । सुरभिम् । कृणु । मा । न: । द्विक्षत । क: । चन ॥१.२३॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 23
विषय - गन्धवती पृथिवी
पदार्थ -
१. हे (पृथिवि) = भूमे ! (यः ते गन्धः संबभूव) = जो तेरा गन्ध सर्वत्र विशेष गुणरूप से विद्यमान है। यम्-जिस गन्ध को ओषधयः बिभ्रति ओषधियाँ धारण करती हैं, और (यम् आप:) = जिसको जल धारण करते हैं। (यम्) = जिस गन्ध को गन्धर्वा: वेदवाणी के धारक ज्ञानी पुरुष (च) = तथा (अप्सरसः) = यज्ञादि कर्मों में संचरण करनेवाली स्त्रियाँ (भेजिरे) = सेवित करती हैं, (तेन) = उसी गन्ध से (मा) = मुझे (सुरभिं कृणु) = उत्तम गन्धवाला कर-मेरे जीवन को भी सुगन्धमय बना। २. मेरा जीवन इसप्रकार सुगन्धमय हो कि (कश्चन) = कोई भी (नः मा द्विक्षत) = हमसे द्वेष न करे।
भावार्थ -
गन्ध पृथिवी का विशेष गुण है। सब ओषधियाँ व पृथिवी पर होनेवाले इस गन्ध को धारण किये हुए हैं। ज्ञानी पुरुष व क्रियाशील स्त्रियाँ उत्तम यशोगन्धवाले होते हैं। हमारा जीवन भी ज्ञान व कर्म से यशस्वी व सुगन्धित हो। कोई भी हमसे द्वेष न करे।
इस भाष्य को एडिट करें