Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 31
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रिष्टुप् सूक्तम् - भूमि सूक्त

    यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात्। स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥

    स्वर सहित पद पाठ

    या: । ते॒ । प्राची॑: । प्र॒ऽदिश॑: । या: । उदी॑ची: । या: । ते॒ । भू॒मे॒ । अ॒ध॒रात् । या: । च॒ । प॒श्चात् । स्यो॒ना: । ता: । मह्य॑म् । चर॑ते । भ॒व॒न्तु॒ । मा । नि । प॒प्त॒म् । भुव॑ने । शि॒श्रि॒याण: ॥१.३१॥


    स्वर रहित मन्त्र

    यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्। स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥

    स्वर रहित पद पाठ

    या: । ते । प्राची: । प्रऽदिश: । या: । उदीची: । या: । ते । भूमे । अधरात् । या: । च । पश्चात् । स्योना: । ता: । मह्यम् । चरते । भवन्तु । मा । नि । पप्तम् । भुवने । शिश्रियाण: ॥१.३१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 31

    पदार्थ -

    १. हे (भूमे) = प्राणियों की निवास-स्थानभूत भूमे ! (या:) = जो (ते) = तेरे (प्राची: प्रदिश:) = पूर्व दिशा में होनेवाले प्रदेश हैं, (याः उदीची:) = जो प्रदेश उत्तर दिशा में हैं, (याः) = जो (ते) = तेरे प्रदेश (अधरात्) = दक्षिण दिशा में [नीचे] हैं, (च या:) = और जो (पश्चात्) = पश्चिम दिशा में हैं, (ता:) = वे सब प्रदेश (चरते मह्यम्) = चलते हुए-अम करते हुए मेरे लिए (स्योना: भवन्तु) = सुखद हो। २. (भुवने) = इस लोक में (शिश्रियाण:) = अपने कर्तव्य-कर्मों का खूब ही सेवन करता हुआ मैं (मा निपतम्) = पतन को न प्राप्त होऊँ।

    भावार्थ -

    पुरुषार्थी के लिए सब भू-प्रदेश सुखद हैं। कर्तव्य-कर्मों का सेवन करता हुआ व्यक्ति कभी पतन को प्रास नहीं होता।

    इस भाष्य को एडिट करें
    Top