Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 7
    सूक्त - अथर्वा देवता - भूमिः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - भूमि सूक्त

    यां रक्ष॑न्त्यस्व॒प्ना वि॑श्व॒दानीं॑ दे॒वा भूमिं॑ पृथि॒वीमप्र॑मादम्। सा नो॒ मधु॑ प्रि॒यं दु॑हा॒मथो॑ उक्षतु॒ वर्च॑सा ॥

    स्वर सहित पद पाठ

    याम् । रक्ष॑न्ति । अ॒स्व॒प्ना: । वि॒श्व॒ऽदानी॑म् । दे॒वा: । भूमि॑म् । पृ॒थि॒वीम् । अप्र॑ऽमादम् । सा । न॒: । मधु॑ । प्रि॒यम् । दु॒हा॒म् । अथो॒ इति॑ । उ॒क्ष॒तु॒ । वर्च॑सा ॥१.७॥


    स्वर रहित मन्त्र

    यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम्। सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥

    स्वर रहित पद पाठ

    याम् । रक्षन्ति । अस्वप्ना: । विश्वऽदानीम् । देवा: । भूमिम् । पृथिवीम् । अप्रऽमादम् । सा । न: । मधु । प्रियम् । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥१.७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 7

    पदार्थ -

    १. (यां पृथिवीं भूमिम्) = जिस अतिशय विस्तारवाली भूमि का (अस्वप्ना:) = निद्रा व आलस्य से रहित (देवा:) = देव लोग (विश्वदानीम्) = सदा (अप्रमादम् रक्षन्ति) = प्रमादरहित होकर रक्षित करते हैं, (सा) = वह पृथिवी (न:) = हमारे लिए (प्रियं मधु) = प्रीणित करनेवाले (मधुवत्) = मधुर अन्नों को (दुहाम्) = प्रपूरित करे (अथो) = और इनके द्वारा (वर्चसा उक्षतु) = शक्ति से सिक्त करे।

    भावार्थ -

    सब देव प्रमादशून्य होकर इस पृथिवी की रक्षा करते हैं। यह हमारे लिए मधु का दोहन करती हुई हमें शक्ति से सिक्त करे।

     

    इस भाष्य को एडिट करें
    Top