अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 15
त्वज्जा॒तास्त्वयि॑ चरन्ति॒ मर्त्या॒स्त्वं बि॑भर्षि द्वि॒पद॒स्त्वं चतु॑ष्पदः। तवे॒मे पृ॑थिवि॒ पञ्च॑ मान॒वा येभ्यो॒ ज्योति॑र॒मृतं॒ मर्त्ये॑भ्य उ॒द्यन्त्सूर्यो॑ र॒श्मिभि॑रात॒नोति॑ ॥
स्वर सहित पद पाठत्वत् । जा॒ता: । त्वयि॑ । च॒र॒न्ति॒ । मर्त्या॑: । त्वम् । बि॒भ॒र्षि॒: । द्वि॒ऽपद॑: । त्वम् । चतु॑:ऽपद: । तव॑ । इ॒मे । पृ॒थि॒वि॒ । पञ्च॑ । मा॒न॒वा: । येभ्य॑: । ज्योति॑: । अ॒मृत॑म् । मर्त्ये॑भ्य: । उ॒त्ऽयन् । सूर्य॑: । र॒श्मिऽभि॑: । आ॒ऽत॒नोति॑ ॥१.१५॥
स्वर रहित मन्त्र
त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः। तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥
स्वर रहित पद पाठत्वत् । जाता: । त्वयि । चरन्ति । मर्त्या: । त्वम् । बिभर्षि: । द्विऽपद: । त्वम् । चतु:ऽपद: । तव । इमे । पृथिवि । पञ्च । मानवा: । येभ्य: । ज्योति: । अमृतम् । मर्त्येभ्य: । उत्ऽयन् । सूर्य: । रश्मिऽभि: । आऽतनोति ॥१.१५॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 15
विषय - अमृत ज्योति
पदार्थ -
१. हे (पृथिवि) = पृथिवि ! (त्वत् जाता:) = तुझसे प्रादुर्भूत हुए-हुए-इस पार्थिव शरीर को प्राप्त हुए-हुए (मा:) = मनुष्य (त्वयि चरन्ति) = तुझपर ही विचरते हैं। (त्वम्) = तू (द्विपदः) = दो पाँववाले इन मनुष्यों को (बिभर्षि) = भूत व पोषित करती है, (त्वं चतुष्पदः) = तू ही चौपायों को धारण करती है। २. (इमे) = ये (पञ्च मानवा:) = 'ब्राह्मण, क्षत्रिय, वैश्य, शूद्र व निषाद' इन पाँच भागों में विभक्त मनुष्य (तव) = तेरे ही पुत्र हैं। (येभ्यः मत्र्येभ्यः) = जिन तेरे पुत्ररूप मत्यों के लिए (उद्यन् सूर्य:) = उदय होता हुआ सूर्य (रश्मिभिः) = अपनी किरणों के द्वारा (अमृतं ज्योति:) = अमृत ज्योति को-कृमिनाश द्वारा नौरोगता प्राप्त करानेवाले प्रकाश को (आतनोति) = विस्तृत करता है।
भावार्थ -
प्रथिवी से उत्पन्न ये प्राणी इस पृथिवी पर ही विचरते हैं--यह पृथिवी मनुष्यों व पशु-पक्षियों का धारण करती है। 'ब्राह्मण, क्षत्रिय आदि पाँच भागों में विभक्त तेरे रूप इन मत्यों के लिए उदय होता हुआ सूर्य अमृत ज्योति देता है।'
इस भाष्य को एडिट करें