अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 22
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा विराडतिजगती
सूक्तम् - भूमि सूक्त
भूम्यां॑ दे॒वेभ्यो॑ ददति य॒ज्ञं ह॒व्यमरं॑कृतम्। भूम्यां॑ मनु॒ष्या॑ जीवन्ति स्व॒धयान्ने॑न॒ मर्त्याः॑। सा नो॒ भूमिः॑ प्रा॒णमायु॑र्दधातु ज॒रद॑ष्टिं मा पृथि॒वी कृ॑णोतु ॥
स्वर सहित पद पाठभूम्या॑म् । दे॒वेभ्य॑: । द॒द॒ति॒ । य॒ज्ञम् । ह॒व्यम् । अर॑म्ऽकृतम् । भूम्या॑म् । म॒नु॒ष्या᳡: । जी॒व॒न्ति॒ । स्व॒धया॑ । अन्ने॑न । मर्त्या॑: । सा । न॒: । भूमि॑: । प्रा॒णम् । आयु॑: । द॒धा॒तु॒ । ज॒रत्ऽअ॑ष्टिम् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.२२॥
स्वर रहित मन्त्र
भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम्। भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः। सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥
स्वर रहित पद पाठभूम्याम् । देवेभ्य: । ददति । यज्ञम् । हव्यम् । अरम्ऽकृतम् । भूम्याम् । मनुष्या: । जीवन्ति । स्वधया । अन्नेन । मर्त्या: । सा । न: । भूमि: । प्राणम् । आयु: । दधातु । जरत्ऽअष्टिम् । मा । पृथिवी । कृणोतु ॥१.२२॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 22
विषय - प्राणशक्ति-सम्पन्न दीर्घजीवन
पदार्थ -
१. (भूम्याम्) = इस पृथिवी पर (देवेभ्य:) = वायु आदि देवो के लिए इनकी शुद्धि के लिए (अरंकृतम्) = सम्यक् सुसंस्कृत की हुई (हव्यम्) = हव्य सामग्री को तथा (यज्ञम्) = अग्नि के साथ घृतादि के सम्पर्क रूप [यज्ञ संगतिकरणे] यज्ञ को (ददति) = देते हैं । इस यज्ञ के द्वारा ही वस्तुत: (भूम्याम्) = इस पृथिवी पर (माः मनुष्या:) = ये मरणधर्मा (स्वधया) = [पितृभ्यः स्वधा] वृद्ध माता-पिताओं के लिए दिये जानेवाले अन्न से तथा अन्न-स्वयं भुज्यमान अन्न से (जीवन्ति) = जीते हैं। यज्ञ ही मनुष्यों को आवश्यक अन्न प्राप्त कराते हैं। २. (सा: भूमिः) = वह भूमि (न:) = हमारे लिए (प्राणम् आयु:) = प्राणशक्ति व दीर्घजीवन को (दधातु) = धारण करे। यह (पृथिवी) = पृथिवी (मा) = मुझे (जरदष्टिम्) = जरावस्थापर्यन्त पूर्ण दीर्घजीवन को व्यास करनेवाला (कृणोतु) = करे, अर्थात् यज्ञवेदि बनी हुई यह पृथिवी हमें प्राणशक्ति व प्रशस्त दीर्घजीवन प्राप्त कराए।
भावार्थ -
हम इस पृथिवी पर यज्ञशील बनें। ये यज्ञ हमें स्वधा व अन्न प्राप्त कराएँ। इस प्रकार हम प्राणशक्ति-सम्पन्न दीर्घ जीवनवाले बनें।
इस भाष्य को एडिट करें