Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 41
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना षट्पदा ककुम्मती शक्वरी सूक्तम् - भूमि सूक्त

    यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यैलबाः। यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्यां॒ वद॑ति दुन्दु॒भिः। सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु ॥

    स्वर सहित पद पाठ

    यस्या॑म् । गाय॑न्ति । नृत्य॑न्ति । भूम्या॑म् । मर्त्या॑: । विऽऐ॑लबा: । यु॒ध्यन्ते॑ । यस्या॑म् । आ॒ऽक्र॒न्द: । यस्या॑म् । वद॑ति । दु॒न्दु॒भि: । सा । न॒: । भूमि॑: । प्र । नु॒द॒ता॒म् । स॒ऽपत्ना॑न् । अ॒स॒प॒त्न॒म् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.४१॥


    स्वर रहित मन्त्र

    यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः। युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः। सा नो भूमिः प्र णुदतां सपत्नानसपत्नं मा पृथिवी कृणोतु ॥

    स्वर रहित पद पाठ

    यस्याम् । गायन्ति । नृत्यन्ति । भूम्याम् । मर्त्या: । विऽऐलबा: । युध्यन्ते । यस्याम् । आऽक्रन्द: । यस्याम् । वदति । दुन्दुभि: । सा । न: । भूमि: । प्र । नुदताम् । सऽपत्नान् । असपत्नम् । मा । पृथिवी । कृणोतु ॥१.४१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 41

    पदार्थ -

    १. (यस्यां भूम्याम्) = जिस भूमि पर (मत्याः) = मनुष्य (गायन्ति नृत्यन्ति) = गायन व नर्तन करते हैं और (व्यैलबा:) = [ऐलव noise, हैं] विशिष्ट शब्दोंवाले युद्ध के आह्वान के घोषवाले मनुष्य (यस्यां युध्यन्ते) = जिसपर शत्रुओं के साथ युद्ध करते हैं। (यस्याम्) = जिस भूमि पर (आक्रन्दः) = शत्रुओं को ललकारना होता है और (दुन्दुभिः वदति) = युद्ध का नगारा बजता है (सा भूमिः) = वह पृथिवी (नः सपत्नान्) = हमारे शत्रुओं को (प्रणुदताम्) = परे धकेलने वाली हो। २. यह (पृथिवी) = भूमिमाता (मा) = मुझे (असपत्नम्) = शत्रुरहित (कृणोतु) = करे। इस पृथिवी पर कहीं गायन व नर्तन हो रहा होता है, तो कहीं युद्ध । युद्ध के समय गायन व नर्तन सम्भव नहीं रहता। हम असपल बनकर, युद्धों की स्थिति से ऊपर उठकर ही हर्ष का जीवन बिता सकते हैं।

    भावार्थ -

    इस पृथिवी पर एक ओर युद्ध हैं, दूसरी ओर हर्षपूर्वक गायन व नर्तन हैं। प्रभु हमें असपत्न बनाएँ, जिससे हम युद्धों से ऊपर उठकर जीवन का आनन्द ले-सकें।

    इस भाष्य को एडिट करें
    Top